________________
PA
भवो।
॥५०८॥
समराहच्च-४
जरचीरनिवसणो गेरुयविलित्तसव्वगतो खन्धदेसारोवियतिक्खमूलिओ अचोरो चेव चोरोत्ति करिय गहिओ वज्जन्तविरसडिण्डिमं वज्झत्यामं नीयमाणो चण्डालजुवाणओ त्ति । तेण वि य महन्तं सत्थमवलोइय सुद्धयाए आसयस्स वल्लहयाए जीवियस्स तस्स समी
| वंमि चेव महया सदेण जंपियं । भो भो सत्थिया, सुणेह तुम्भे । महासरनिवासी मोरिओ नाम चण्डालो अहं, कारण य कुसत्थलं | ॥५०८॥ पयट्टो, विप्पलद्धबुद्धीहि य दण्डवासिएहि अपेच्छिऊण चोरे अदोसयारी चेव मन्दभागो गिही भो म्हि । ता मोयावेह, भो मोया
वेह सरणागो अहं अज्जाणं । अन्नं च, मरणदुक्खाओ वि मे इयमब्भहियं, जंतहाविहनिकलङ्कपुबपुरिसज्जियस्स जैसस्स विणा वि दोसेणं मइलण त्ति । ता मोयावेह, भो मोयावेह । तो सुद्धचित्तयाए चिन्तियं धरणेण । ण खलु दोसयारी एवं जंपइ । करुणापवन्नेण भणिया णेण आरक्खिया। भो भो कुलउत्तया, मम करण विहीरह मुहत्तयं, जाव एयमन्तरेण विनविऊण नरवई दविणयाणेरनिवसनो गेरुकविलिप्तसर्वगात्रः स्कन्धदेशारोपिततीक्ष्णशूलिकोऽचोर एव चोर इति कृत्वा गृहीतो वाद्यमानविरसडिण्डिमं वध्यस्थानं नीयमानश्चण्डालयुवेति । तेनापि च महान्तं सार्थमवलोक्य शुद्धतयाऽऽशयस्य वल्लभतया जीवितस्य तस्य समीप एव महता शब्देन जल्पितम्--भो भोः सार्थिकाः शृणुत यूयम् । महाशरनिवासी मौयों नाम चण्डालोऽहम् , कारणेन च कुशस्थलं प्रवृत्तः, विप्रलब्धबुद्धिभिश्च दण्डपाशिकैरप्रेक्ष्य चौरान अदोषकार्येव मन्दभाग्यो गृहीतोऽस्मि । ततो मोचयत भो मोचयत, शरणागतोऽहमार्याणाम् । अन्यच्च मरणदुःखादपि मे इदमभ्यधिकम्, यत्तथाविधनिष्कलङ्कपूर्वपुरुषार्जितस्य यशसो विनापि दोषेण मलिनतेति । ततो मोचयत भो भोचयत । ततः शुद्धचित्ततया चिन्तितं धरणेन । न खलु दोषकारी एवं जल्पति । करुणाप्रपन्नेन भणितास्तेन आरक्षकाः। भो भोः कुलपुत्रा ! मम कृतेन प्रतीक्षध्वं मुहूर्तम् , यावदेतदन्तरेण (एतत्संबन्धेन) विज्ञप्य नरपतिं द्रविणप्रदानेनापि मोचयाम्येतम् । तैर्भणितम्-यद्येवं ततो लघु
१ सुणह क । २ मोरियओ क । ३ कुलजसस्स क। ४ -पयाणेण य क।
ECRECACEAECARECESS
REALGARCARRANGARSA
JainEducation Maile
For Private & Personal Use Only
Mainelibrary.org