SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ समराइच्च कहा । ॥५०९ ॥ ૧૨૮ णावि मोयावेमि एयं । तेहिं भणियं । जई एवं, ता लहुं होहि' । तओ घेतूण नरिन्ददरिसणनिमित्तं दीणारसयस हसमुल्लं मुत्ताहलमालं गओ नरवइसमीवं । दिट्ठो य णेग राया । साहिऊण वुत्तन्तं विभत्तो चण्डालमन्तरेण नरवई । कओ से पसाओ। दूयसहिओ य तस्स मोक्aणनिमित्तं आगओ तमुद्दे । मोयाविओ एसो । 'तुम्भे इमस्स जीवियदायग' त्ति भणिऊण पूइया आरक्खिया । "देवाविऊण पाहेयं भणिओ य चण्डालो । भद्द, संपाडेहि समीहियं । 'अज्ज, मा तु सा अवस्था हवउ, जीए मए चिय पत्रयणं' ति भणिऊण [कैयञ्जलिउड खिइनिमियजाणुकरयलपुत्तिमङ्गो पणमिऊण सत्थवाहपुत्त]] गओ चण्डालो । ' atta paryaणहिं पत्तो उत्तरावह तिलय भूयं अयलउरं नाम पैट्टणं । दिट्ठो य राया। बहुमनिओ तेणं । विभागसंपविकिणियम भण्डं । समासाइओ अगुणो लाभो । ठिओ तत्थेव कयविकयनिमित्तं चत्तारि मासे । पुण्णोयएणं च वित्तं भव । ततो गृहीत्वा नरेन्द्रदर्शननिमित्तं दीनारशतसहस्रमूल्यां मुक्ताफलमालां गतो नरपतिसमीपम् । दृष्टश्च तेन राजा । कथयित्वा वृत्तान्तं विज्ञतश्चण्डालान्तरेण ( चण्डालसंबन्धेन ) नरपतिः । कृतस्तस्य प्रसादः । दूतसहितश्च तस्य मोक्षणनिमित्तमागतस्तमुद्देशम् । मोचित एषः । 'यूयमस्य जीवितदायकाः' इति भणित्वा पूजिता आरक्षकाः । दापयित्वा पाथेयं भणितश्च चण्डालः । भद्र ! संपादय समीहितम् | 'आर्य ! माव साऽवस्था भवतु यस्यां ममेत्र प्रयोजनम्' इति भणित्वा [ कृताञ्जलिपुटः क्षितिन्यस्तजानुकरतलोत्तमाङ्गः प्रणम्य सार्थवाह पुत्रं गतश्चण्डालः ॥ धरणोऽपि च कतिपयप्रयाणकैः प्राप्त उत्तरापयतिलकभूतमचलपुरं नाम पत्तनम् । दृष्टश्च राजा । बहु मानितस्तेन । विभागसंपत्त्या १ एहि क । २ 'परिहाविऊण जुवलं' इत्यधिकः कपुस्तके । ३ अयं पाठः खपुस्तके नास्ति । ४ " तस्स समीवाओ काएण न वुण चित्तेन" इत्यधिकः पाठः कपुस्तके | ५ तओ धरणो विक। ६ नवरं क । ७ इठलाहो क । Jain Education International For Private & Personal Use Only छट्टो भवो । ॥५०९॥ www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy