________________
छट्टो भयो।
| ॥५१०॥
समराइच्च-6 पभूयं दविणजाय । संखावियं च णेग, जाव अस्थि कोडिमेत्तं ति तो गहियं मायन्दिसंववहारोचियं भण्डं । भराविओ सत्थो। कहा। पयट्टो नियदेसागमणनिमित्तं महया चडयरेण ।
पइदियहपयाणेग य सवरबह गेयसु (मु) हियायजूहं । थेवदियहेहि सत्यो पत्तो कायम्बरि अडवि । ॥५१०॥
वसहमयमहिससलकोलसयसंकुलं महाभीमं । माइन्दविन्दचन्दणनिरुद्धससिसूरकरपसरं ॥ फलपुट्टतरुवरद्वियपरयुद्वनिमुकविसमहलबोलं । *तरुकेणइकयन्दोलणवाणरवुक्काररमणिज्ज ॥
मयणाहदरियरुचियसदसपुलत्थफिडियगयजूहं । वण दवजालावेढियचलमयरायन्तगिरिनियरं ।। च विक्रीतमनेन भाण्डम् । समासादितोऽगुणो लामः । स्थितस्तत्रैव क्रयविक्रयनिमित्तं चतुरो मासान् । पुण्योइयेन चार्जितं प्रभूतं द्रविणजातम् । संख्यातितं च तेन, यावदस्ति कोटिमात्रमिति । ततो गृहीतं माकन्दीसंव्यवहारोचितं भाण्डम् । भरितः सार्थः । प्रवृत्तो निजदेशागमननिमित्तं महताऽऽइम्बरेण ।
प्रतिदिवसप्रयाणेन च शबरवधूगेयमुग्धमृगयूधाम् । स्तोकदिवसैः सार्थः प्राप्तः कादम्बरीमटवीम् ।। धृषभ मृग-महिष-शार्दूल-कोलशतसंकुलां महाभीमाम् । माकन्दवृन्द-चन्दननिरुद्धशशि-सूरकरप्रसराम्। , फलपुष्टतरुवरस्थितपरपुष्टविमुक्तविषमकोलाहलाम् । तरुलताकृतान्दोलनवानरवुत्काररमणीयाम् ॥
मृगनाथदृप्तरुञ्जितशब्दसमुत्रस्तस्फेटितगजयूथाम् । वन दवज्वालावेष्टितचलन्मृगराजगिरि निकराम् ।।
* कणई (दे) तरुलतेत्यर्थः । १ -कणय क। -भिडिय-क। समराइच्च
SAMRACHAR
NARASIRAHABAR
Jaineelalon Intemational
For Private & Personal Use Only
www.jainelibrary.org