SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ छट्टो भयो। | ॥५१०॥ समराइच्च-6 पभूयं दविणजाय । संखावियं च णेग, जाव अस्थि कोडिमेत्तं ति तो गहियं मायन्दिसंववहारोचियं भण्डं । भराविओ सत्थो। कहा। पयट्टो नियदेसागमणनिमित्तं महया चडयरेण । पइदियहपयाणेग य सवरबह गेयसु (मु) हियायजूहं । थेवदियहेहि सत्यो पत्तो कायम्बरि अडवि । ॥५१०॥ वसहमयमहिससलकोलसयसंकुलं महाभीमं । माइन्दविन्दचन्दणनिरुद्धससिसूरकरपसरं ॥ फलपुट्टतरुवरद्वियपरयुद्वनिमुकविसमहलबोलं । *तरुकेणइकयन्दोलणवाणरवुक्काररमणिज्ज ॥ मयणाहदरियरुचियसदसपुलत्थफिडियगयजूहं । वण दवजालावेढियचलमयरायन्तगिरिनियरं ।। च विक्रीतमनेन भाण्डम् । समासादितोऽगुणो लामः । स्थितस्तत्रैव क्रयविक्रयनिमित्तं चतुरो मासान् । पुण्योइयेन चार्जितं प्रभूतं द्रविणजातम् । संख्यातितं च तेन, यावदस्ति कोटिमात्रमिति । ततो गृहीतं माकन्दीसंव्यवहारोचितं भाण्डम् । भरितः सार्थः । प्रवृत्तो निजदेशागमननिमित्तं महताऽऽइम्बरेण । प्रतिदिवसप्रयाणेन च शबरवधूगेयमुग्धमृगयूधाम् । स्तोकदिवसैः सार्थः प्राप्तः कादम्बरीमटवीम् ।। धृषभ मृग-महिष-शार्दूल-कोलशतसंकुलां महाभीमाम् । माकन्दवृन्द-चन्दननिरुद्धशशि-सूरकरप्रसराम्। , फलपुष्टतरुवरस्थितपरपुष्टविमुक्तविषमकोलाहलाम् । तरुलताकृतान्दोलनवानरवुत्काररमणीयाम् ॥ मृगनाथदृप्तरुञ्जितशब्दसमुत्रस्तस्फेटितगजयूथाम् । वन दवज्वालावेष्टितचलन्मृगराजगिरि निकराम् ।। * कणई (दे) तरुलतेत्यर्थः । १ -कणय क। -भिडिय-क। समराइच्च SAMRACHAR NARASIRAHABAR Jaineelalon Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy