________________
Jain Education International
निद्दयवराहघोणा डिवायजज्जरियपल्ललोयन्त । दप्पुद्धुरकरिनिउरुम्बदलिय हिन्तालसंघायं ॥ ती हि सत्यो तिष्णि पयागाइ पल्ललसमीवे । आवासिओ य पल्ललजलयर संजगियसंखोहं || आवासिऊण तीरे सरस्स मज्झम्मि कीलिऊण सुहं । तो रयणीए सत्यो सुत्तो दाऊण थाणाई || रेणीए चरिमजामंमि भीसण (य) सिङ्गल द्दगद्दन्भा । अह सवरभिल्लसेणा पडिया सत्यंमि वीसत्थे || हण हण हण त्ति गद्दभतदसंजणियजुवइसंतासा | अनोन्नसम्भमालग्गदीहको दैण्डसंघाया ॥ तीसे ससबोहियसत्थियपुरिसेहि सह महाभीमं । जुज्झमह संपलग्गं सरोहविच्छिन्नसरनियरं ॥ सत्यपुरसेहि दर्द सेगा दप्पुधुरेकवीरेहिं । आवाए चित्र खित्ता दिसो दिसं हरिणजूह व्व ॥ निर्दयबर|हुघोणाभिघातजर्जरितपल्वलोपान्ताम् । दर्पोद्धुरकरिनिकुरम्ब दलित हिन्तालसंघाताम् ।। तस्यामूवा (वहनं कृत्वा) सार्थ श्रीणि प्रयाणानि पल्वलसमीपे । आवासितश्च पल्वलजलचरसंजनितसंक्षोभम् ।। आवास्य तीरे सरसो मध्ये क्रीडित्वा सुखम् । ततो रजन्यां सार्थः सुप्तो दत्त्वा ( थाणाई दे.) रक्षाः ।। रजन्याश्चरमया मे भीषणशृङ्गशब्द (गद्दभा दे.) कठोरा । अथ शबरभिल्लसेना पतिता सार्थे विश्वस्ते || जहि जहि जहीति कठोर शब्दसंजनितयुवतिसंत्रासा । अन्योन्यसंभ्रमाद् लग्नदीकोदण्डसंघाता || तस्याः स्वशब्दबोधितसार्थिकपुरुषैः सह महाभीमम् । युद्धमथ संप्रलग्नं शरौघविच्छिन्नशरनिकरम् ॥ सार्थिकपुरुषैर्दृढं सेना दर्पाद्धु कबीरैः । आपाते एव क्षिप्ता दिशि दिशि हरिणयूथवद् || १ चिरं क । २ एत्थन्तरंमि । इत्यधिकः पाठः कपुस्तके । ३ - कोडंड-क ।
For Private & Personal Use Only
छट्टो
भवो ।
।।५११ ॥
www.jainelibrary.org