SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा । ॥५१२॥ तो वीरसेणपमुहा सवरा सव्वे पुणो वि मिलिऊण । अन्नोन्नतज्जणाजणियरोसपमरा समल्लीणा ॥ अह निजिओ सत्यत्तणओ अ सबरसेणाए । पयरो पिवीलियाणं भीमं पि भुयंगमं डस || निज्जेणिऊण य सत्यं रित्थं वेत्तूण निरवसेसं पि । बन्दं पि किंपि सवरा उवद्विया कालसेणस्स || भणियं च णेहिं । एवं रित्थं सत्थाओं देव आणीयं बन्दं च किंपि थेवं । संपइ देवो पमाणं ति । तओ काल सेणेण पुच्छिया बन्दयपुरिसा । भो कुओ एस सत्थो करूस वा सन्तिओ त्ति । एत्थन्तरंमि सीहकयपहारसंरोहणनिमित्तं सत्थवाहपुत्रेण सैहागओ उवलद्ध पञ्चभिन्नाओ णेण संगमो नाम सत्यवाह पुत्तपुरिसो । भणियं च णेण । भद्द, कर्हि तुमं मए दिट्ठोत्ति । तेण भणियं । न याणामो, तुमं चैव जाणसि त्ति । कालसेणेण भणियं । अवि आसि तुमं इओ उत्तरावहपयट्टस्स मम पाणपयाण हे उणो अविन्नायनामधे ततो वीरसेनप्रमुखाः शराः सर्वे पुनरपि मिलित्वा । अन्योन्यतर्जनाजनितरोषप्रसराः समालीनाः || अथ निर्जितः स सार्थः स्तोकत्वाच्च शवरसेनया । प्रकरः पिपीलिकानां भीममपि भुजङ्गमं दशति ।। निर्जित्य च सार्थ रिक्थं गृहीत्वा निरवशेषमपि । बन्दिनमपि कमपि शबरा उपस्थिताः कालसेनस्य ।। भणितं च तैः - एतद् रिक्थं सार्थाद् देव ! आनीतं बन्दी च कोऽपि स्तोकः । संप्रति देवः प्रमाणमिति । ततः कालसेनेन पृष्टा बन्दिपुरुषाः । भोः कुत एष सार्थः कस्य वा सत्क इति । अत्रान्तरे सिंहकृतप्रहारसंरोहणानिमित्तं सार्थवाहपुत्रेण सहागत उपलब्धः प्रत्यभिज्ञातस्तेन संगमो नाम सार्थवाहपुत्र पुरुषः । भणितं तेन-भद्र ! कुत्र त्वं मया दृष्ट इति । तेन भणितं न जानामि, त्वमेव जानासीति | कालसेनेन भणितम् अपि आसीत्त्वमित उत्तरापथप्रवृत्तस्य मम प्राणप्रदानहेतोरविज्ञातनामधेयस्य सार्थवाहपुत्रस्य समीपे । १ अह निज्जिऊण सत्यं क । २ तु क । ३ सह समाग ओवलद्धो क । Jain Education International For Private & Personal Use Only छट्टो भवो । ॥५१२॥ www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy