________________
क
समराइच्चकहा।
OREOS
उद्यो
भवो ।
॥५१३॥
यस्स सत्थवाहपुत्तस्स समीवे । संगमेणं भणियं । को कहं वा तुह पाणपयाण हेऊ । कालसेणेण भणियं । अस्थि इओ अईयवरिसंमि कयन्तेणेव केसरिणा कहंचि कण्ठगयपाणो अहं को आसि । तओ इओ उत्तरावहं वच्चमाण केणावि सत्यवाहपुत्तेण न याणामो कहिचि जीवाविओ म्हि । ता एवं मज्झ सो पाणपयाणहेउ त्ति । तओ सुमरिऊण वुत्तन्तं पञ्चभियाणिऊण काल सेणं भणियं संगमेण । जइ एवं, ता आसि दिट्ठो तुमए । कालसेणेण सबहुमाणमवरुण्डिऊण पुच्छिओ संगमओ। भद्द, कहिं सो सस्थवाहपुत्तो । तओ बाहजलभरियलोयणेण भणियं संगमरण । भो महापुरिस, देव्यो वियाणइ त्ति । कालसेणेण भणियं । कहं विय । संगमएण भणियं । मुण, एसो खु तस्स सन्तिओ चेव सत्थो । आवडिए य कोदण्डसरसहाओ दिट्ठो मए सबरसंमुई धावमाणो । तओ न संपयं वियाणामि । तओ एयमायण्णिऊण दीहं च नीससिय 'हा कयमकजं' ति भणिऊण मोहमुवगओ
॥५१३॥
CARRAECRUS
संगमेन भणितम्-कः कथं वा तव प्राणप्रदानहेतुः । कालसेनेन भणितम्-अस्तीतोऽतीतवर्षे कृतान्तेनेव केसरिणा कथंचित् कण्ठगतप्राणोऽहं कृत आसम् । तत इत उत्तरापथं बजता केनापि सार्थवाहपुत्रेण न जानीमः कथंचिज्जीवितोऽस्मि । तत एवं मम स प्राणप्रदानहेतुरिति । ततः स्मृत्वा वृत्तान्तं प्रत्यभिज्ञाय कालसेनं भणितं संगमेन । यद्येवं तत आसं दृष्टस्त्वया । कालसेनेन सबहुमानमालिङ्गच पृष्टः । भद्र ! कुत्र स सार्थवाहपुत्रः । ततो बाष्पजलभृतलोचनेन भणितं संगमकेन-भो महापुरुष! दैवं विजाना तीति । कालसेनेन भणितम्-कथमिव । संगमकेन भणितम्-शृणु, एष खलु तस्य सत्क एव सार्थः । आपतिते च सार्थघाते कोदण्डशरसहायो दृष्टो मया शबरसंमुखं धावन् । ततो न साम्प्रतं विजानामि । तत एतदाकर्ण्य दीर्घ च निःश्वस्य 'हा कृतमकार्यम्' इति
१ पच्चहियाणिऊण क । २ संगमो क। ३ संगमेण क । ४ -बु रेस क । ५ न वुण क।
लर
934
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org