SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा। Зах ॥५१४॥ ॥५१४॥ 4-4 -4 कालसेणो, वक्कलाणिलेण वीइओ सवरेहि, लद्धा चेयणा । भणियं च णेण । हरे, न एत्थ कोइ वावाइओ ति । अबरेहिं भणियं । नवावाइओ, केवलं पहारीको त्ति । तओ निरूविया पडिबद्धपुरिसा, न दिट्ठो य धरणो। तओ एगत्य रित्थं करेऊण समा-8 सासिऊण सत्थं पडिबद्धपुरिसाण य वणकम्ममाइसिय धरणगवेसणनिमित्तं पयट्टाविया दिसो दिसं सबरपुरिसा । अप्पणा वि ये | 'हा दुटु कयं' ति चिन्तयमाणो गओ तं गवेसिउँ। न दिट्ठो र तेण धरणो । समागओ सत्थं । मिलिया सव्वसबरा । निवेइयं च णेहिं । देव, न दिट्ठो त्ति । तओ परं सोगमुवगओ कालसेणो । भणियं च णेण ।। दुजणजणंमि मुकयं असुहफलं होइ सज्जणजणस्स । जह भुयगस्स विदिनं खीरं पि विसत्तणमुवेह ॥ दिना य गेण पाणा मझ जायाए तह य पुत्तस्स । एयस्स मए पुण सब्वमेव विवरीयमायरियं ॥ भणित्वा मोहमुपगतः कालसेनः, वल्कलानिलेन वीजितः शबरैः, लब्धा चेतना। भणितं च तेन-अरे नात्र कोऽपि व्यापादित इति । शबरैर्भणितम्-न व्यापादितः, केवलं प्रहारीकृत इति । ततो निरूपिताः प्रतिबद्धपुरुषाः । न दृष्टश्च धरणः । तत एकत्र रिक्थं कृत्वा समाश्वास्य साथ प्रतिबद्धपुरुषाणां च वणकर्मादिश्य धरणगवेषणनिमित्तं प्रवर्तिता दिशि दिशि शबरपुरुषाः । आत्मनाऽपि च 'हा दुष्ठ कृतम्' इति चिन्तयन् गतस्तं गवेषरितुम् । न दृष्टश्च तेन धरणः । समागतः सार्थम् । मिलिताः सर्वशबराः। निवेदितं च तैः-देव ! न दृष्ट इति । ततः परं शोकमुपगतः कालसेनः । भणितं च तेन-- दुर्जनजने सुकृतमशुभफलं भवति सज्जनजनस्य । यथा भुजगाय वितीर्ण क्षीरमपि विषत्वमुपैति ॥ दत्ताश्च तेन प्राणा मम जायायास्तथा च पुत्रस्य । एतस्य मया पुनः सर्वमेव विपरीतमाचरितम् ।। १ य ग । २ चिन्तेमाणो क । ३ आरण्णभूमि इत्यधिकः पाठः क पुस्तके । ४ वदिन्नं ख । ऊरकर 4=-50 3 Jain Education International For Private & Personal Use Only www.jainelibrary.org,
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy