________________
भवो।
॥५१५॥
समराइच्च- ता किं एइणा अयालकुसुमनिग्गमेण विय निष्फलेणं वायावित्थरेणं । भो भो सत्थिया, भो भो सबरा, एसा महं पइन्ना । कहा।
जइ तं न घडेमि अहं इमिणा विहवेण पञ्चहि दिणेहिं । पइसामि सुहृयहुयवहजालानिवहंमि कि बहुणा ॥ एवं च पइन्नं काऊण कयं कुलदेवयाए कायम्बरिनिवासिणीए ओवाइयं ।'
जइ तं महाणुभावं जीवन्तं एस्थ कहवि पेच्छिस्सं । दसहि पुरिसेहि भयवइ तो तुज्झ बलिं करिस्सामि ॥ एवं च ओवाइयं काऊण गहियाणेयदिवसपाहेया पट्टविया धरणगवेसणनिमित्तं दिसो दिसं सबरा । अप्पणा वि य अञ्चन्तविमणदुम्मणो गओ तं गवेसिउं ॥
सो पुण धरणो विणिज्जिए सत्थे 'न एत्थ अन्नो उवाओ' ति चिन्तिऊण ओसहिवलयमेतरित्थो वेत्तण लच्छि पलाणो पिट्टओततः किमेतेनाकालकुसुमनिर्गमेनेव निष्फलेन वागविस्तरेण | भो भोः सार्थिकाः ! भो भोः शबरा! एषा मम प्रतिज्ञा ।
यदि तं न घटयाम्यहमनेन विभवेन पञ्चभिग्निः । प्रविशामि सुहुतहुतवहज्वालानिवहे किं बहुना । एवं च प्रतिज्ञां कृत्वा कृतं कुलदेवतायाः कादम्बरीनिवासिन्या औपयाचितम् ।
यदि तं महानुभावं जीवन्तमत्र कथमपि प्रेक्षिक्ष्ये । दशभिः पुरुषैर्भगवति ! ततस्तव बलिं करिष्यामि ॥ एवं चौपयाचितं कृत्वा गृहीतानेकदिवसपाथेयाः प्रस्थापिता धरणगवेषणनिमित्तं दिशि दिशि शबराः । आत्मनापि च अत्यन्तविमनोदुर्मना गतस्तं गवेषयितुम् ।
स पुनर्धरणो विनिर्जिते सार्थे 'नात्रान्य उपायः' इति चिन्तयित्वा ओषधिवलयमात्ररिक्थो गृहीत्वा लक्ष्मी पलायितः पृष्ठतोमुखः । D. १ पेक्खिस्स क । २ उवाइयं क । ३ -मणेदुम्मणो क-ख ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org