________________
समराइच्चकहा।
॥५१६॥
। जायाए भएणं च मृढदिसामण्डलं तुरियतुरियं गच्छमाणो पत्तो महत्तमेत्तसेसे वासरे
बहुविहरुक्खसाहासंघट्टसंभवन्तवणदवं । वणदवपलित्तकन्दरविणिन्तसीहं । सीहहयपडिहयहत्थिकडेवर म्यारविसमं । विसमखलणदुक्खहिण्डन्तभीयमुद्धमयं । मयरुहिरपाणमुइयघोरन्तसुत्तवग्धं । वग्घभयपलायन्तमहिसउल । महिसउलचलणग्गलग्गगरुयअयगरं । अयगरविमुत्तनीसाससद्दभीमं ।
भीमबहुविहभमन्तकव्यायलुत्तसत्तं । सत्तखयकालसच्छह सिलिन्धनिलयं नाम पवयं ति । तत्थ य अणुचियचलणपरिसकणेण खीणगमणसति सेयजललवालिययणकमलं च पेच्छि ऊण लच्छि चिन्तियं धरणेण । अहो
॥५१६॥
RECRECTORORSASRHAGA-%
SonNORRA
जायाया भयेन च मूढदिग्मण्डलं त्वरितत्वरितं गच्छन् प्राप्तो मुहूर्तमात्रशेषे वासरे
बहुविधवृक्षशाखासंघट्टसंभवदनदवं, वनवप्रदीप्तकन्दराविनिर्यत्सिंहम् । सिंहहतप्रतिहतहस्तिकलेवरकचवरविषम, विषमस्खलनदुःखहिण्डमानभीतमुग्धमृगम् । मृगरुधिरपानमुदितघुरतसुप्तव्याघ्र, व्याघ्रभयपलायमानमहिषकुलम् । महिषकुलचलनापलग्नगुरुकाजगरं, अजगरविमुक्तनिःश्वासशब्दभीमम् । भीमबहुविधभ्रमत्क्रव्यादलुप्तसत्त्वं, सत्त्वक्षयकालसच्छायं शिलिन्धनिलयं नाम पर्यतमिति ।
१ -मुहं क, -मुहओ ख। २ चलणमग्मगव्य अयगरं ख, चलण यभगागरूय-ग। ३ -गमुत्त-क-ख। ४ णीलुत्त ख। ५ सिगिंध-ख, पिलिंध-ग।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org