________________
समराइच्चकहा
॥५१७॥
सम० ४४
૧૩૦
मे कम्मपरिणई; जेण पिययमाए वि ईईसी अवस्थ ति । लच्छीए चिन्तयं । किलेसो वि मे बहुमओ व एस्स आवईए । गविट्ठ धरणेण लच्छी पाणसंधारणनिमित्त फलोययं, न उण लद्धेति । अइकन्तो वासरो । पमुत्ताई पल्लवसत्थरे । अइकन्ता रयणी । (उओ सुमाली । तओ) विइयदियहे य जाममेत्तसेसे वासरे खुट्टापिवा साहिभूया नग्गोडपायवच्छायाएं निवडिया लच्छी । संमिल्लिय मिमीए लोयणज्यं, विमूढा से चेयणा, निवडियं तालुयं, मिलायं वयणकमलं । तओ धरणेण चिन्तियं । अहो दारुणो जीव लोगो, अचिन्ताकम्मपरिणई, न मे जीविएणावि एत्थ साहारो त्ति । तहात्रि बाहजलभरियलोयणेणं संवाहियं से अ । समागया वेणा । तओ अन्वत्तस जंपियमिमीए । अज्जउत्त, दढं तिसाभिभूय म्हि । तओ सो 'सुन्दरि, धीरा होहि, आणेमि उदयं, तर ताब sta चिट्ठियां' ति भणिऊण आरूढो तरुवरं । पलोइयं उदयं, न उण उवलद्धं । तओ 'उदयमन्तरेणं न एसा जीव' त्ति तुवरिट्ठियं
तत्र चानुचितचरणपरिष्वष्कनेन (परिचंक्रमणेन) क्षीणगमनशक्ति स्वेदजललवाश्लिष्टवदनकमलां च प्रेक्ष्य लक्ष्मीं चिन्तितं धरणेन । अहो मे कर्मपरिणतिः, येन प्रियतमाया अपीदृशी अवस्थेति । लक्ष्म्या चिन्तितम् -क्लेशोऽपि मे बहुमत एव एतस्यापदा । गवेषितं धरणेन लक्ष्म्याः प्राणसंवारणनिमित्तं फलोदकं न पुनर्लब्धमिति । अतिक्रान्तो वासरः । प्रमुप्तौ पल्वस्रस्तरे । अतिक्रान्ता रजनी । उगतोंऽशुमाली । ततो द्वितीयदिवसे च याममात्रशेषे वासरे क्षुत्पिपासाभिभूता न्यग्रोधपादपच्छायायां निपतिता लक्ष्मीः । संमिलितमनया लोचनयुगम्, विमूढा तस्याश्चेतना, निपतितं तालु, म्लानं वदनकमलम् । ततो धरणेन चिन्तितम् अहो दारुणो जीवलोकः, अचिन्त्या कर्मपरिणतिः, न मे जीवितेनाप्यत्र साधारः ( उपकारः) इति । तथापि बाप्पजलभृतलोचनेन संवाहितं तस्या अङ्गम् । समागता चेतना । ततोऽव्यक्तशब्द जल्पितमनया - आर्यपुत्र ! दृढं तृपाऽभिभूता स्मि । ततः स ' सुन्दरि ! धीरा भव, आनयाम्युदकम् त्वया तावदिहैव स्थातव्यम्' इति १ ईदिसी क २ पहाया क अयं पाठो नास्ति खग पुस्तके ४ हिहूया क
rational
For Private & Personal Use Only
छट्टो भवो ।
॥५१७॥
ainelibrary.org