SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा। ॥५१८॥ ॥५१८॥ ना । पेच्छिऊण तीए य किर रसेण संगयं सिलीभूयमवि सोणियं उदयसारिच्छे हवई' ति ता एएण सुमरियपओएणं 'दमि से तुवरिट्ठिया- | रसेणं संपाडिओदयभावं बाहुसिरामोक्खणेण नियमेव रुहिरं, इमिणा य वणदवग्गिणा पइऊण छुहावणोयणनिमित्तं ऊरुमंसं ति; अन्नहा | निस्संसय न होइ एसा, विवनाए य इमीए कि महं जीविएणं; अत्थि य मे वणसंगेहणं ओसहिवलयं, तेण रुहिरसंगरणेव अवणीयवणवेयणो इमीए वि न दुक्ख कारणं भविस्सइ' ति चिन्तिऊण नियच्छुरियाए पलासपत्तपुडयंमि संपाडियं समीहियं ति । गओ य तीसे समीवं । भणिया य एसा । सुन्दरि, संपन्नमुदय, ता पियउ सुन्दरी । पियं च णाए । समासत्था एसा । उवणीयं च से मंस । भणियं णेणं । सुन्दरि, एयं खु वणदवविवन्नससयमंसं, भुक्खिया य तुम, ता आहारसु त्ति । आहारियमिमीए ॥ तओ कंचि वेलं गमेऊण पयट्टाणि दिणयराणुसारेण उत्तरामुहं । पत्ताणि य महासरं नाम नयरं । अत्थमिओ सूरिओ त्ति न पइभणित्वा आरूढस्तरुवरम् । प्रलोकितमुदकं न पुनरुपलब्धम् । तत 'उदकमन्तरेण नेषा जीवति' इति तुवर्थस्थिका प्रेक्ष्य तस्याश्च किल रसेन संगतं शिलीभूतमपि शोणितमुदकसदृशं भवति' इति तत एतेन स्मृतप्रयोगेण ददामि तस्यै तुवर्यस्थिकारसेन संपादितोदकभावं याहुशिरामोक्षणेन निजमेव रुधिरम् , अनेन च वनवाग्निना पक्त्वा क्षुदपनो निमित्तमूरुमांसमिति, अन्यथा निःसंशयं न भवत्येषा, विपन्नायां चास्यां किं मम जीवितेन, अस्ति च मे व्रणरोहणमोषधिवलयम् , तेन रुधिरसंगतेनैवापनीतवणवेदनोऽस्या अपि न दुःखकारण भविष्यति' इति चिन्तयित्वा निजच्छुरिकया पलाशपत्रपुटे संपादितं समीहितमिति । गतश्च तस्याः समीपम् । भणिता | चैषा-सुन्दरि ! संपन्नमुदकम् , ततः पिबतु सुन्दरी । पीतं चानया । समाश्वस्तैषा । उपनीतं च तस्य मांसम् । भणितं च तेनसुन्दरि ! एतत्खलु वनवविपन्नशशकमांसम्, बुभुक्षिता च त्वम् , तत आहरेति । आहृतमनया ॥ १ जीए य क । २ तुवरहिया क । ३ नास्ति क-ख पुस्तके । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy