SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ भवो। ॥५१९॥ समराइच-दा द्वाणि नयरं । ठियाणि जक्खालए । तओ अइकन्ते जाममेत्ते जंपियं लच्छीए । अजउत्त, तिसाभिभूय म्हि । धरणेण भणियं । सुन्दरि, कहा। चिट्ट तुमं, आणेमि उदयं नईओ। गहिओ तत्थ वारओ, आणीयमुदयं । पीयं च णाए। पसुत्तो धरणो । चरिमजामंमि य विउद्धा लच्छी । चिन्तियं च णाए । अणुकूलो मे विही, जेण एसो ईइस अवत्थं पाविओ त्ति। ता केण उवाएण इओ वि अहिययरं से हवेज्ज ॥५१९॥ त्ति। एत्थन्तरंमि य आरक्खियपुरिसपेल्लिओ गहियरयणभण्डो खीणगमणसत्ती पविट्ठो चण्डरुद्दाभिहाणो तक्करो । रुद्रं च से वारं। भणियं चारक्खियनरेहिं । अरे, अप्पमत्ता हवेजह । गहिओ खु एसो, कहिं वच्चइ ति । सुयं च एयं लच्छीए, आयण्णिओ चण्ड- | रुद्दपयसदो। चिन्तियं च णाए । भवियध्वं एत्य कारणेण । ता पुच्छामि एयं, किं पुण इमं ति । कयाइ पुजन्ति मे मणोरहा । तो दीहसुंकारपिसुणियं गया चण्डरुद्दसमी । पुच्छिओ एसो । भद्द, को तुम, किंवा एए दुवारदेसंमि इमं बाहरन्ति । तेण भणियं । ततः काञ्चिद् वेलां गमयित्वा प्रवृत्तौ दिनकरानुसारेणोत्तरामुखम् । प्राप्तौ च महाशरं नाम नगरम् । अस्तमितः सूर्य इति न प्रविष्टौ नगरम् । स्थितौ यक्षालये । ततोऽतिक्रान्ते याममात्रे जल्पितं लक्ष्म्या-आर्यपुत्र ! तृषाऽभिभूताऽस्मि । धरणेन भणितम्-सुन्दरि । तिष्ठ त्वम् , 'आनयाम्युदकं नद्याः, गृहीतस्तत्र वारकः (पात्रम्), आनीतमुदकम् । पीतं चानया। प्रसुप्तो धरणः। चरमयामे च विबुद्धा लक्ष्मीः । चिन्तितं चानया-अनुकूलो मे विधिः, येन एष ईदृशीमवस्था प्रापित इति । ततः केनोपायेन इतोऽप्यधिकतरं तस्य भवेदिति । अत्रान्तरे चारक्षकपुरुषपीडितो गृहीतरत्नभाण्डः क्षीणगमनशक्तिः प्रविष्टश्चण्डरुद्राभिधानस्तस्करः। रुद्धं च तस्य द्वारम् । भणितं चारक्षकनरैः-अरे अप्रमत्ता भवत । गृहीतः खल्वेषः, कुत्र व्रजतीति । श्रुतं चैतद् लक्ष्म्या, आकर्णितश्चण्डरुद्रपदशब्दः । चिन्तितं चानयाभवितव्यमत्र कारणेन । ततः पृच्छाम्येतम् , किं पुनरिदमिति । कदाचित् पूर्यन्ते मे मनोरथाः। ततो दीर्घसुत्कारपिशुनितं गता चण्डरुद्रसमीपम् । पृष्ट एषः-भद्र ! कस्त्वम् , किंवा एते द्वारदेशे इदं व्याहरन्ति । तेन भणितम्-सुन्दरि ! अलं मया (मे प्रश्नेन); SAAEAR Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy