SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा ॥५२०॥ सुन्दरि, अलं मए । किं तु पुच्छामि सुन्दरं 'अवि अस्थि कहिंचि येवमुदयं' ति । तीए मणियं । अस्थि, जइ मे पओयणं साहेसि । ओ चिन्तियमणं । अहो धीरया इत्थियाए, अहो साहस, अहो वयणविन्नासो; ता भणियन्त्रमिमीए पत्तभूयाए त्ति । चिन्तिऊण जंपियं चण्डरुद्देणं । सुन्दरि, महन्ती खु एसा कहा, न संखेवओ कहिउं पारीयइ । तहावि सुण । संपयं तात्र तकरो अहं, नरिन्दगेहाओ गण रयण भण्डं नीसरन्तो नयराओ उवलद्धो दण्डवासिएहिं । लग्गा मे मग्गओ बहुया दण्डवासिया, एगो य अहयं । arunaणती य एत्थ पविट्ठोत्ति । एए य अन्धारयाए रयणीए सावेक्खयाए जीवियस्स साहारणयाए पओयणस्स 'संपन्नं चणे अहिलसिय' ति मन्नमाणा दुवारदेसभायं निरुम्भिऊण दण्डवासिया एवं वाहरन्ति । तओ 'संपन्न मे समीहियं, जइ विही अणुत्रवत्तिस्सइ' त्ति चिन्तिऊणं जंपियं लच्छीए । भद्द, जइ एवं, ता अलं ते उन्वेषण; अहं तुमं जीवावेमि, जइ मे वयणं सुणसि । चण्डरुदेण भणियं । आणवेउ सुन्दरी । लच्छीए भणियं । सुण । अहं खु मायन्दीनिवासिणो कत्तिय सेट्ठिस्स धूया लच्छिमई नाम पुव्चवेरिएण विय किन्तु पृच्छामि सुन्दरीम्, 'अप्यस्ति अत्र कथंचित् स्तोकमुदकम् ' इति । तया भणितम् - अस्ति, यदि मे प्रयोजनं कथयसि । ततचिन्तितमनेन - अहो धीरता स्त्रियाः, अहो साहसम्, अहो वचनविन्यासः, ततो भवितव्यमनया पात्रभूतयेति चिन्तयित्वा जल्पितं चण्डरुद्रेण | सुन्दरि ! महती खल्वेषा कथा, न संक्षेपतः कथयितुं पार्थते, तथापि शृणु । साम्प्रतं तावत्तस्करोऽहम्, नरेन्द्रगृहाद् गृहीत्वा रत्नभाण्डं निःसरन् नगरादुपलब्धो दण्डपाशिकैः | लग्ना मे मार्गतो ( पृष्ठतः) बहुवः दण्डपाशिकाः, एकश्चाहम्, क्षीणगमनशक्तिचात्र प्रविष्ट इति । एते चान्धकारतया रजन्याः सापेक्षतया जीवितस्य साधारणतया प्रयोजनस्य 'संपन्नं नोऽभिलषितम्' इति मन्यमाना द्वारदेशभागं निरुध्य दण्डपाशिका एवं व्याहरन्ति । ततः 'संपन्नं मे समीहितं यदि विधिनुवर्तिष्यते' इति चिन्तयित्वा जल्पितं लक्ष्म्या । भद्र ! यद्येवं ततोऽलं ते उद्वेगेन, अहं त्वां जीवयामि, यदि मे वचनं शृणोसि । चण्डरुद्रेण भणितम् - आज्ञापचतु Jain Education International For Private & Personal Use Only छट्टो भवो । ॥५२०॥ www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy