________________
समराइच
कहा ।
॥५२१॥
Jain
૧૩૧
परिणीया धरणेण । अणिट्टो मे भत्तारो, पसुत्तो य एसो एत्थ देवउले । ता अङ्गीकरेहि मं, परिच्चयसु मोसं, पावेउ एसो सम्म सरिसं गर्ति । पहायाए रयणीए गिही एहिं तुम्भेहिं नरवइ समक्खं पि भणिस्सामि एहयं 'एसो महं भत्तारो, न उण एसो' त्ति । तओ सो चैव भयवओ कयन्तस्स पाहुडं भविस्सइ । चण्डरुद्देण भणियं । सुन्दरि, अत्थि एयं, किं तु अहमेत्थ वत्थव्यओ चउचरणपडिबद्धो । ओविया मे 'तं अगिहीयनामं सव्वलोओ चैव एत्थ महिलियं त्ति । लच्छीए भणियं । जइ एवं, ता को पुण इढ उत्राओ । चण्डरुद्देण भणियं । अस्थि एत्थ उवाओ, जड़ थेवमुदयं हवइ । तीए भणियं 'कहं विय' । चण्डरुद्देण भणियं । सुण । अस्थि मे चिन्ता - मणिरणभूया भयवया खन्दरुद्देण विष्णा दिवपच्चया परदिद्विमोहणी नाम चोरगुलिया । तीए य उदय संजोएण अञ्जिएहि नयणेहिं सहसलोयणो देवाहिवो विन पेच्छइ पाणिणं, किमङ्ग पुण मच्चलोयवासी जणो । लच्छीए भणियं । जइ एवं ता कर्हि गुलिया । सुन्दरी । लक्ष्म्या भणितम् - श्रृणु । अहं खलु माकन्धीनिवासिनः कार्तिकश्रेष्ठिनो दुहिता लक्ष्मीवती नाम पूर्ववैरिकेनापि च परिणीता धरणेन । अनिष्टो मे भर्ता, प्रसुप्तश्च एषोऽत्र देवकुले । ततोऽङ्गीकुरु माम् परित्यज मोषम् (मुषितम् ), प्राप्नोत्वेष स्वकर्मसदृशीं गतिम्। प्रभातायां रजन्यां गृहीतयोर्युवयोर्नरपतिसमक्षमपि भणिष्याम्यहम् 'एष मम भर्ता, न पुनरेष इति । ततः स एव भगवतः कृतान्तस्य प्राभृतं भविष्यति । चण्डरुद्रेण भणितम् - सुन्दरि ! अस्त्येतत् किन्तु अहमत्र वास्तव्यश्चतुश्चरणप्रतिबद्धः ( भार्यायुक्त:), अतो विजानाति मे तामगृहीतनाम् सर्वलोक एवात्र गहिलामिति । लक्ष्म्या भणितम् - यद्येवं ततः कः पुनरिहोपायः । चण्डरुद्रेण भणितम् - अस्त्यत्र उपायः यदि स्तोकमुदकं भवति । तथा भणितम्- 'कथमिव' | चण्डरुद्रेण भणितम् - शृणु । अस्ति मे चिन्तामणिरत्नभूता भगवता स्कन्दरुद्रेण वितीर्णा दृष्टप्रत्यया परदृष्टिमोहनी नाम चौरगुटिका । तया चोदकसंयोगेन अञ्जितयोर्नयनयोः सहस्रलोचनो देवाधिपोऽपि
१ सो ख्ख । २ सो संपयमसरिसं क । ३ च्चेव नरवई क । ४ पट्ठविस्सइ के । ५ बियाणाइ ख ।६ यं क । ७ एत्थुवाओ क । ८ कहं सो वि य उवाओ क ।
For Private & Personal Use Only
छट्टो भवो ।
॥५२१ ॥
Minelibrary.org