SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ समराइचकहा । ॥५२२॥ चण्डरुण भणियं 'उट्टियाए । लच्छीए भणियं । जइ एवं, ता किं न अब्जेसि । चण्डरुद्देण भणियं 'नत्थि उदयं' ति । लच्छी ए भणियं 'अहं देमि' | चण्डरुद्देण भणियं 'जीवाविओ भोईए' । दिन्नमुदयं । दुवेहिं पि' अञ्जियाई लोयणाई । भणिया य एसा । सुन्दरि, अणीणिए सत्थवाहपुत्तंमि न तर गन्तव्यं ति । पंडिस्यमिमीए । मुक्कं रयणभण्डं धरणसमीचे । ठियाई एगदेसे || पहाया रयणी । उओ धरणो । गहिओ आरक्खि एहिं । निहालियं रयण भण्डं, उवलद्धं च तस्स समीवे । तओ नीणिओ देवउलाओ । बद्धो खु एसो । चिन्तियं च णेण । हन्त किसेयं ति | अहवा न किंचि अन्नं; अवि य पडिकूलस्स विहिणो वियम्भियं ति । पडिले य एयंमि अमयं पि हु विसं, रज्जू वि य किण्हमप्पो, गोप्पैयं पि सायरो, अणू वि य गिरी, मूसयविवरं पि रसायलं, सुयणो विदुज्जो, ओवि वैरी, जाया वि भुयङ्गी, पयासो वि अन्धयारं, खन्ती वि कोहो, मदवं पि माणो, अज्जवं पि माया, संतोसो वि न प्रेक्षते प्राणिनम्, किमङ्ग पुनर्मर्त्यलोकवासी जनः । लक्ष्म्या भणितम् यद्येवं ततः कुत्र गुटिका । चण्डरुद्रेण भणितम्- 'उष्ट्रिकायां' (पात्रविशेषे ) । लक्ष्म्या भणितम्-यत्र ततः किं नाज्जयसि । चण्डरुद्रेण भणितम् - नास्त्युदकमिति । लक्ष्म्या भणितम् ' अहं ददामि' | चण्डरुद्रेण भणितम्- 'जीवितो भवत्या' | दत्तमुदकम् । द्वाभ्यामपि अञ्जिते लोचने । भणिता चैषा । सुन्दरि ! अनीते सार्थवाहपुत्रे न त्वया गन्तव्यमिति । प्रतिश्रुतमनया । मुक्तं रत्नभाण्डं धरणसमीपे । स्थितावेकदेशे || प्रभाता रजनी । उत्थितो धरणः । गृहीत आरक्षकैः । निभालितं रत्नभाण्डम् उपलब्धं च तस्य समीपे । ततो नीतो देवकुलाद्, बद्धः खल्वेषः । चिन्तितं च तेन हन्त किमेतदिति । अथवा न किचिदन्यत् अपि च प्रतिकूलस्य विधेर्विजृम्भितमिति । प्रतिकूले चैतस्मिन् अमृतमपि खलु विषम्, रज्जुरपि च कृष्णसर्पः, गोष्पदमपि सागरः, अणुरपि च गिरिः, मूषकविवरमपि रसातलम्, सुजनोऽपि ९ दिन्नं से उपयं लच्छीए क । २ पि संजोईऊण गुणियं क । ३ गोपयं पि ख। ५ माया ख । Jain Education International For Private & Personal Use Only छट्टो भवो । ॥५२२ ॥ www.jainelibrary.org.
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy