SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ पञ्चमो समराइच कहा भवो ॥४६५॥ तओ मए भणियं । ताडेह समरसन्नाहभेरि । आएससमणन्तरं च ताडिया समरभासुरेण । सा य कुवियकयन्तहुंकारसन्निहा वज्जप्पहारफुट्टन्तगिरिसदभीसणा पलयजलयणायसरिसं गज्जिउं पवत्ता । समरसाहसरसियाणं च समुटिओ कलयलरवो विज्जाहरभडाणं । तओ नीयमाणविलेवणं दिज्जमाणसुरहिकुसुममालं पिज्जमाणपवरासवं हसिज्जमाणवल्लहं संमाणिज्जमाणसुहडं औलोइज्जमाणसन्निज्झ वणिज्जमाणपडिवक्खं सज्जिज्जमाणविमाणं उभिज्जमाणभडइन्धं दिज्जमाणपडायं पलम्बिजमाणचामरं वज्झमाणकिङ्किणीजालं रइज्जमाणवूहविसेसं मण्डिज्जमाणायवत्तं संपाडिज्जमाणगमणमङ्गलं उग्घोसिज्जमाणजयसई सुणिज्जमाणपुण्णाहघोस आवृरिज्जमाणरायङ्गणं पवट्टमाणकलयलं पहावमाण परियणं अम्हाणं पि सन्नद्धं बलं ति । उप्पइया विज्जाहरभडा, पयलियाणि विमाणाणि, निवेसिया पउमवृहरयणा । ठिओ वृहस्स अग्गो चण्डसीहो, वामपासे समरसेणो, दक्खिणेण देवोसहो, पच्छिमेण मयङ्गो, ॥४६५॥ 4%AE% % ___ ततो मया भणितम्-ताडयत समरसन्नाहभरीम् । आदेशसमनन्तरं च ताडिता समरभासुरेण । सा च कुपितकृतान्तहुंकारसन्निभा | वनप्रहारस्फुटगिरिशब्दभीषणा प्रलयजलदनादसदृशं गर्जितुं प्रवृत्ता । समरसाहसरसिकानां च समुत्थितः कलकलरवो विद्याधरभटानाम् । ततो नीयमानविलेपनं दीयमानसुरभिकुसुममालं पीयमानप्रवरासवं हास्यमानवल्लभं समान्यमानसुभटम् आलोक्यमानसान्निध्य वर्ण्यमानप्रतिपक्षं सज्यमानविमानम् उद्भिद्यमानभटचिह्न दीयमानपताकं प्रलम्ब्यमानचामरं बध्यमानकिङ्किणीजालं रच्यमानव्यूहविशेष मण्ड थमानातपत्रं संपाद्यमानगमनमङ्गलम् उद्घोष्यमाणजयजयशब्दं श्रयमाणपुण्याह(वाद्य) घोषम् आपूर्यमाणराजाङ्गणं प्रवर्तमानकलकलं प्रधावमानपरिजनमस्माकमपि सन्नद्धं बलमिति । उत्पतिता विद्याधरभटाः, प्रचलितानि विमानानि, निवेशिता पद्मव्यूहरचना । स्थितो व्यूहस्याग्रतश्च १ समररसहरिसियाण क । २ दीयमाण- ख । ३ आलोचिज्जमाणसंनेझ ख । ४ -पुप्पुयविसेस ख। ५ पुन्नाहनिग्घोस क । ११० Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy