SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा ॥४६४॥ रेहिं, नियनिओगसंपायणतुरिएहिं निओयकारी हिं। पवत्तं संन ज्झिउं अणङ्गरइबलं । दित्तोस हिपरिगया विय से लकूडा ढोइज्जन्ति कञ्चण नाहा, दुज्जणवाणीओ विभेयकरीओ आणीयन्ति भल्लीओ, जमजीहासन्निगासाओ सुहडजणरुहिरलालसाओ सुबहुजण जी वियओ पायडिज्जन्ति असिलडीओ, वेसित्थियाओ विय गुणनिबद्धाओ वि पयइकुडिलाओ घणुहीओ, खलजणालावा विय मम्मघसमत्था य नाराया, असणिलयासन्निगासाओ य गयाओ। एवं च उवणीयमाणेहिं समरोवगरणेहिं केणावि 'पिययमापओहरफंसरुम्भओ' त्ति न कओ सन्नाहो सरीरंमि, अन्नेण समरसुहबद्धराएण थोरंसुर्य असई रुयन्ती वि न गणिया पिययमा, अन्नेण तक्खणसिढिलवलया वियलियकश्चिदामा नयणनिग्गयबाहसलिला मङ्गलविलक्खहसिएहिं अवहीरयन्ती गाढसंतावं 'एसो अहं आगओ' ति समासासिया पिययमा, अन्नस्स गणुस्यस्स पाणभरियं वडूयं पियावयणसमप्पियं पीयमाणं पि तीए सुट्टयां मरियमंसुर, अन्न ए निगच्छमाणे पियमे मुच्छाए चेत्र दंसिओ अणुगओ । एवं च वट्टमाणे अणङ्गरइवले समागया अम्हे | संपयं देवो पमाणं ति ॥ रणदर्शनो सुकै राजकुमारैः, निजनियोगसंपादनत्वरितैर्नियोगकारिभिः । प्रवृत्तं संनद्धुमनङ्गरतिबलम् । दिप्तौषधिपरिगता इत्र शैलकूटा ढोक्यन्ते काञ्चनसन्नाहाः, दुर्जनवाण्य इव भेकर्य आनीयन्ते भल्लयः, यमजिह्वासंनिकाशाः सुभटजनरुधिरलालसाः सुबहुजन जीवितहः प्रकट्यन्तेऽसिलष्टयः, वेश्यास्त्रिय इव गुणनिबद्धा अपि प्रकृतिकुटिला धनुषः । खलजनालापा इव मघट्टनसमर्थाश्च नाराचाः अशनिलतानिकाशाश्च गदाः । एवं चोपनीयमानः समरोपकरणैः केनापि 'प्रियतमा पयोधरस्पर्शरोधकः' इति न कृतः सन्नाहः शरीरे, अन्येन तत्क्षण शिभिलवलया विचलितकाञ्चीदामा नयननिर्गतवासलिला मङ्गलविलक्षहसितैरवधीरयन्ती गाढसन्तापं 'एषोऽहमागतः' इति समाश्वासिता प्रियतमा, अन्यस्य गमनोत्सुकस्य पानभृतं वर्तकं (वाटका ) प्रियावदनसमर्पितं पीयमानमपि तया हुष्ठुतरं भृतमश्रुभिः । अन्यथा च निर्गच्छति यतमे मूच्छेयैव दर्शितोऽनुरागः । एवं च वर्तमानेऽनङ्गरतिबले समागता वयम् । साम्प्रतं देवः प्रमाणमिति ॥ Jain Education International For Private & Personal Use Only पञ्चमो भवो ॥४६४॥ www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy