SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ पञ्चमो ॥४६६॥ समराइच्च-16 मझे पिङ्गलगन्धारो। अहं पि य विमाणारूढो वाउवेगप्पमुहविज्जाहररायपरियो ठिओ गयणमग्गे । तो आसन्नीहूयं अणङ्गरइवलं। कहा पुच्छिओ मए परबलराईणं नामाइं अमियगई। भणियं च तेण । देव, तुण्डे ठिओ सयडवृहस्स कञ्चणदाढो, वामपासे असोओ दक्खिणे कालसीहो, मज्झे विरूवो, पिट्टओ अगङ्गरई । तओ परबलदंसणपहढे पयलियं चण्डसीहवलं । पुरओ से ठियं जुद्धसज्जं कश्च॥४६६॥ णदाढसेन्नं । तओ वज्जन्तसमरतूरं वग्गन्तविज्जाहरं उग्घोसिज्जन्तपुव्वपुरिसगोत्तं मुञ्चन्तसीहनायं समावडियं जुद्धं । तत्थ खलसमिद्धीओ विय असुहयाओ निवडन्ति भल्लीओ, कालरतिदिसिन्निगासा अइन्ति नाराया, जममहिससिङ्गतुल्लाओ पडन्ति गयाओ, लहुइयअसणिमाहप्पा वियम्भन्ति मोग्गरा, अद्धचन्दछिन्नाणि उप्पायमण्डलाणि विय गलन्ति आयवत्ताणि । तओ सोणियसित्तमहियलं विज्जाहरसीससंकुलं बहुपडियकबन्धमीसणं निवडमाणपहरणसद्दालं सन्नाहनियडियासिसंभूयहुयवहजालाउलं च जायं महासमरं ति। ण्डसिंहः, वामपार्श्व समरसेनः, दक्षिणेन देवर्षभः, पश्चिमेन मतङ्गः, मध्ये पिङ्गलगान्धारः । अहमपि च विमानरूढो वायुवेगप्रमुखविद्याधरराजपरिवृतः स्थितो गगनमार्गे । तत आसन्नीभूतममनगरतिबलम् । पृष्टो मया परवलराजानां नामानि अमितगतिः । भणितं च तेन-देव ! तुण्डे (मुखे) स्थितः शकटव्यूहस्य काञ्चनदंष्ट्रः, वामपाश्र्वेऽशोकः, दक्षिणे कालसिंहः, मध्ये विरूपः, पृष्ठतोऽनङ्गरतिः । ततः परबलदर्शनप्रहृष्टं प्रचलितं चण्डसिंहबलम् । पुरतस्तस्य स्थितं युद्धसज्ज काञ्चनदंष्ट्रसैन्यम् । ततो वाघमानसमरतूर्य बलाद्विद्याधरम् उद्घोष्यमाणपूर्वपुरुषगोत्रं मुच्यमानसिंहनादं समापतितं युद्धम् । तत्र खलसमृद्धय इवासुखड़ा निपतन्ति भरूयः, कालरात्रिदृष्टिसन्निकाशा आयान्ति नाराचाः, यममहिषशृङ्गतुल्याः पतन्ति गदाः, लघूकृताशनिमाहात्म्या विजृम्भन्ते मुद्राः, अर्धवन्द्रछिन्नानि उत्पातमण्लानीव गलन्ति आतपत्राणि । ततः शोणितसिक्तमहीतलं विद्याधरशीर्षसंकुलं बहुपतितकबन्धभीषणं निपतत्प्रहरणशब्दवत् सन्नाहनिपतितासिसंभूतहुतवहज्वालाकुलं च १ वायुवेग- क ख । २ कालजीहो ख । ३ -संगासा क । ४ लधुझ्यास-क । www.jainelibrary.org For Private & Personal Use Only Jain Education International
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy