SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा ॥४६७॥ लग्गा दो वि नायगा । असिसत्तिकुन्तचक्केहिं आवडियं पहाणजुद्धं । तओ कंचि वेलं जुज्झिऊण विसण्णा चण्डसीहा आहओ कचणद देण खग्गरयणेण, निवडिओ य एसो । उद्विओो अणङ्गरइबले विसमतूरनिग्घोसणाहो उद्दामकलयलो । भग्गं चण्डसीहसेन्नं । उट्ठियं अणङ्गरइवलं । तओ अहं समरसेणप्पमुहविज्जाहरनरिन्दसहिओ घाविओ अहिमुहं अणङ्गरइवलस्स । आवडियं तेण समं महसमरं मुक्कतियसकुमुमो हं । पडिभडसंघडियमडोहसंकुलं तक्खणं चेव ॥ आयण्णायडियजीवकोडिचकलियचावमुक्केहिं । अफुष्णं गयणयलं सरेहि घणजलहरेहिं व ॥ अनोनावडणखणखणन्तकरवालनिवहसंजणिओ । तडिनियरो व्व समन्ता विष्फुरिओ सिहिफुलिङ्गोहो ॥ ना य विमाणाणं खुरुपनिवहेहि तक्खणं छिन्ना । सरघणजालन्तरिया धवलधया रायहंस व्व ॥ कुन्तग्गभिन्ननिद्दयदप्पियविज्जाहरी ससंघाया । वरिसन्ति रुहिखरिसं भयजणया पलयमेह व ॥ जातं महासमरमिति । लग्नौ द्वावपि नायकौ । असि - शक्ति - कुन्त- चक्रे पतितं प्रधानयुद्धम् । ततः काचिद् वेलां युद्ध्वा विषण्णचण्डसेन आहूतः काञ्चनदंष्ट्रेण ललाटपट्टे खड्गरत्नेन निपतितश्चैषः । उत्थितोऽनङ्गरतिबले विषमतूर्यनिर्घोषसनाथ उद्दामकलकलः । भग्नं सिंह सैन्यम् । उत्थितमनङ्गरतिबलम् । ततोऽहं समरसेनप्रमुखविद्याधरनरेन्द्रसहितो धावितोऽभिमुखमनङ्गर तिबलस्य । आपतितं तेन समं महासमरं मुक्त त्रिशकुसुमोघम् । प्रतिभट संघटितभदौघसंकुलं तत्क्षणमेव || आकर्णाकर्षित जीव कोटिचकीकृतचापमुक्तः । आक्रान्तं गगनतलं शरैर्घनजलधरैरिव ॥ अन्योन्यापतनखणखणायमानकरवालनिवहसंजनितः । तडिन्निकर इत्र समन्ताद् विस्फुरितः शिखिस्फुलिङ्गौघः ॥ नष्टाश्च विमानानां क्षुरप्रनिवहैस्तत्क्षणं छिन्नाः । शरघनजालान्तरिता धवलध्वजा राजहंसा इव ।। Jain Education International For Private & Personal Use Only पश्चमो भवो ॥४६७॥ www.jainelibrary.org.
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy