________________
समराइच्च
कहा
॥४६८॥
मेल्लन्ति सीनाए सत्तीओ भिण्डिमालचकाई | अनोन्नरणर सुग्गयपुलया दप्पुद्धरं सुहडा ||
1
T
एवं च वट्टमाणे महासमरे दिट्ठो मए अणङ्गरई, भणिओ य एसो । भो भो विज्जाहरीसर, किमेएहिं बाबाइएहिं विज्जाहर भडेहिं, तुझं ममं च विवाओ; ता इओ एहि । तओ सो विहसिऊण चलिओ मे अहिमुहं । भणियं च णेण । अरे धरणिगोयर, कीइसो तुझ म सह विवाओ । किं सुओ. तए केसरिसियालाण विवाओ त्ति । मए भणियं । किं इमिणा जंपिणं । समाग्या नियाणवेला, ता भणिन्ति एए समरसहासया सुरसिद्ध विज्जाहरा, जो एत्थ सियालो, जो वा केसरि त्ति । एत्थन्तरंमि विष्णो सुरसिद्धविज्जाहरेहिं साहुवाओ । ओसरियाई बलाई । ठिया समरववहार सहासया विज्जीहरनरिन्दा, अम्हे वि गयणचारिणो । मुक्कं च णेण ममोवरि असणिवरिसं, वारियं च तं चम्मरयणेण भयवईए। ठिया अंदूरे फुरन्तकरवालभासुरा विज्जुसंगया विय मेहावली वामपारंमि भयवई ।
कुन्ताप्रभिन्ननिर्दयदर्पितविद्याधरेशसंघाताः । वर्षन्ति रुधिरवर्षं भयजनकाः प्रलयमेघा इव ॥
मुञ्चन्ति सिंहनादान् शक्तीर्भिन्दिपालचक्राणि । अन्योन्यरणरसोद्गतपुलका दर्पोधुरं सुभटाः ॥
एवं च वर्तमाने महासमरे दृष्टो मयाऽनङ्गरतिः, भणितश्चैषः । भो भो विद्याधरेश्वर ! किमेतैर्व्यापादितैर्विद्याधरभटैः, तब मम च विवादः, तत इत एहि । ततः स विहस्य चलितो मेऽभिमुखम् । भणितं च तेन - अरे धरणीगोचर! कीदृशस्तव मया सह विवादः । किं श्रुतस्त्वया केसरिशृगालयोर्विवाद इति । मया भणितम् - किमनेन जल्पितेन । समागता निदानवेला, ततो भणिष्यन्त्येते समरसभासदः सुर-सिद्ध-विर्द्याधराः, योऽत्र शृगालो यो वा केसरीति । अत्रान्तरे वितीर्णः सुर-सिद्ध - विद्याधरैः साधुवादः । अपसृतानि बलानि । स्थिताः समरव्यवहार सभासदो विद्याधरनरेन्द्राः, आवामपि गगनचारिणौ । मुक्तं च तेन ममोपरि अशनिवर्षम्, वारितं च तच्चर्मरत्नेन १ निहसवेला क । २ विज्जाहरिंदा ख । ३ य समीवे क
Jain Education national
For Private & Personal Use Only
पञ्चमो भवो
॥४६८॥
Wainelibrary.org