________________
समराइच
कहा
पञ्चमो
भवो
॥४६९॥
॥४६९॥
-SCHOOSSESSA
मए भणियं । भो भो विजाहरीसर, नियाणमेयं । ता किं इमिणा मायाजुज्झिएण, नियबलेण जुज्झामो त्ति । पडियन्नं च तेण । आहओ अहं सत्तीए उरे । पहारवियणाउरो निडिओ धरणिबढे। उट्टाइओ कलयलरवो, किलिगिलियं अणङ्गरइवलेण । अमरिससेण उढिओ अहयं । रोसफुरियाहरं च मए वि आहओ गयाए अणङ्गरई, भिन्नसिरत्ताणमत्थगो निवडिओ धराए । उट्ठाइओ कलयलरखो, निवारिओ सो मए । गो तस्स समीयं । समासासिऊण उहाविओ एसो। लग्गो य सो मर्म बाहुजुज्झेण । तओ दप्पुदधुरा विय वसहा पवणहया विय जलहरा मत्ता विय दिसागया तहा संपलग्गा दुवे वि अम्हे, जहा रुहिरधारापरिसित्तगत्ताणं पहारसंचुण्णियमउडाणं च न लक्खिो विसेसो अम्हाणं सुरसिद्धविजाहरेहिं । तओ मए विज्जावलाइरेगेण विणिज्जिो अणगाई। उम्पोसिओ जयजयसदो सुरसिद्धविज्जाहरेहि, विमुक्कं च मे उवरि कुसुमवरिसं, समाहयं जयतूरं । तओ मए दिज्जमाणं पि रज्ज अणिच्छि ऊण गओ भगवत्या । स्थिता अदूरे स्फुरत्करवालभासुरा विद्युत्संगदेव मेघावली वामपावें भगवती । मया भणितम्-भो भो विद्याधरेश्वर ! निदा. नमेतत् , ततः किमनेन मायायुद्धेन, निजबलेन युध्यावहै इति । प्रतिपन्नं च तेन । आहतोऽहं शक्त्या उरसि । प्रहारवेदनातुरो निपतितो धरणीपृष्ठे। उत्थितः कलकलरवः, किलिकिलितमनङ्गरतिबलेन । अमर्षवशेनोत्थितोऽहम् । रोषस्फुरिताधरं च मयाऽपि आहतोगयाऽनङ्गरतिः, भिन्नशिरस्त्राणमस्तको निपतितो धरायाम् । उत्थितः कलकलरवः, निवारितः स मया । गतस्तस्य समीपम् । समावास्य उत्थापित एषः । लग्नश्च स भया बाहयुद्धेन । ततो दोधुरावित्र वृषभौ पवनहताविव जलधरौ मत्ताविव दिग्गजौ तथा संप्रलग्नौ द्वावप्यावाम् , यथा रुधिरधारापरिसिक्तगात्रयोः प्रहारसंचूर्णितमुकुटयोश्च न लक्षितो विशेष आवयोः सुर-सिद्ध-विद्याधरैः । ततो मया विद्यावलातिरेकेण विनिर्जितोऽनङ्गरतिः । उद्घोषितो जयजयशब्दः सुर-सिद्ध-विद्याधरैः, विमुक्तं च ममोपरि कुसुमवर्षम् ,
१ उद्धाइओ ख । २ वराओ क। ३ उद्धाइओ ख। ४ हेलाए त्रिय का
AAAAAAEG
सम०४०
૧૧૮
Jain Education
For Private & Personal Use Only
Dinelibrary.org