________________
पञ्चमी
भवो
||४७०॥
समराइच-5 तवोवणमणरई । अहमवि य सयलविज्जाहरिन्दसमुइओ पविट्ठो नयरं । दिवा य विरहपरिदुब्बलङ्गी आणन्दवाहोल्ललोयणा देवी । कहा ईसि विहसियं मए । विलिया य एसा रूवविम्हयक्खित्तहियएहिं पणमिया विज्जाहरिन्देहिं । कयाओ नयरववत्थाओ । अहिसित्तो
अहयं उभयबलविजाहरीसरेहिं तत्थ रज्जे । ठावियाओ नीईओ। ॥४७॥ वोलीणा कइवयदियहा । तओ समं कइचयविज्जाहरेहि विलासवईए य गओ गुरुजणदसणत्थं । वन्दिया तेसिं चलणा। जणिओ
विभूइदसणेण आणन्दो । विलासवईनिग्गमणदुहिओ य सिद्धाएसमुणियसयलवुत्तन्तो तप्पभूइ कुविओ अणङ्गबईए गन्तूण सविणयं पसाइओ ईसाणचन्दो । एवं गमिऊण कइवयदियहे समागओ निययरज्जे । अइक्वन्तो कोइ कालो रज्जसुहमणुहवन्तस्स ।
अन्नया य मेरु व्य तुङ्गयाए घणतमालभमरञ्जणसरिसदेहच्छवी एरावणसरिसो चउदन्तमुसलो चरिमजामावसेसाए रयणीए दिट्ठो समाहतं जयतूर्यम् । ततो मया दीयमानमपि राज्यमनिष्ट्वा गतः तपोवनमनगरतिः । अहमपि च सकलविद्याधरसमुदितः प्रविष्टो नगरम् । | दृष्टा च विरहपरिदुर्बलाङ्गी आनन्दबाष्पाद्रलोचना देवी। ईषद् विहसितं मया । त्रीडिता चैषा रूपविस्मयाक्षिप्तहृदयैः प्रणता विद्याधरेन्द्रैः। कृता नगरव्यवस्थाः । अभिषिक्तोऽहमुभयबलविद्याधरेश्वरैस्तत्र राज्ये । स्थापिता नीतयः । ___ व्यतिक्रान्ताः कतिपयदिवसाः। ततः समं कतिपयविद्याधरैविलासवत्या च गतो गुरुजनदर्शनार्थम् । वन्दितास्तेषां चरणाः । जनितो विभूतिदर्शनेनानन्दः। विलासवतीनिर्गमनदुःखितश्च सिद्धादेशज्ञातसकलवृत्तान्तस्तत्प्रभृति कुपितोऽनङ्गवत्यै गत्वा सविनयं प्रसादित ईशानचन्द्रः । एवं गमयित्वा कतिपर दिवसान् समागतो निजराज्ये । अतिक्रान्तः कोऽपि कालो राज्यसुखमनुभवतः । ___ अन्यदा च मेरुरिव तुङ्गतया घन-तमाल-भ्रमरा-अनसदृशदेहच्छविरैरावणसदृशश्चतुर्दन्तमुशलश्चरमयामावशेषायां रजन्यां दृष्टो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org