SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा ॥४७१ ॥ विलासवईए सुहपसुताए सुमिणयंमि सयललक्खणोववेओ वयणेणमुयरं पविसमाणो महागइन्दो चि । सुहपडिबुद्धा एसा, साहिओ य हरिसवसुप्फुल्ललोयणाए देवीए ममं । भणिया एसा मए । सुन्दरि, सयलविज्जाहरनमिओ विज्जाहरचकवट्टी पुत्तो ते भविस्सह । पयिमिमी । तयप्पभिरं विसेसेण तिवग्गसंपायणरयाए अइकन्ता नव मासा अट्टमाणि य राइंद्रियाणि । तओ सृपसत्थति हिमुहुते जाओ ओ । वद्धाविओ अहं मञ्जरियाभिहाणाए दासचेडीए । दिन्नं पारितोसियं । कारावियं वद्धावणयं जाव संपन्नो मासो ति । अजियाभावेण पाविया रायलच्छित्तिकाऊग अगाए चेत्र उलद्धो कयं च से नामं अजियबलो ति । पत्तो कुमारभावं । त्यन्तरंमि समुपपन्ना मे चिन्ता । को दार्णि कालो अम्मापिईणं दिवाणं ति । दुपडियाराणि अम्मापियरो लोयंमि भवन्ति । अन्नं च । किं ताए रिद्धीए सेसफेणारयणलाभतुल्लाए, जा सुयणेहि न भुत्ता, जा न य दिट्ठा सलयणेहिं । ता सम्मं पुच्छिऊण विलासवत्या सुखप्रसुप्तया स्वप्ने सकललक्षणोपेतो वदनेनोदरं प्रविशन् महागजेन्द्र इति । सुखप्रतिबुद्धैषा, कथित हर्षवशोत्फुलोचनया देव्या मम । भणितैषा मया - सुन्दरि ! सकलविद्याधरनतो विद्याधरचक्रवर्त्ती पुत्रस्ते भविष्यति । प्रतिश्रुतमनया । तत्प्रभृति विशेषेण त्रिवर्गसंपादनरतायाऽतिक्रान्ता नव मासा अर्धाष्टमानि च रात्रिंदिवानि । ततः सुप्रशस्ततिथिमुहूर्ते जातः सुतः । वर्धापितोऽहं मञ्जरिकाभिधानया दासचेट्या | दत्तं पारितोषिकम् | कारितं वर्धापन यावत्संपन्नो मास इति । अजितबलाप्रभावेण प्रापिता राज्यलक्ष्मीरिति कृत्वा अनयैवोपलब्ध [इति ] कृतं च तस्य नाम अजितबलः । इति । प्राप्तः कुमारभावम् । अत्रान्तरे समुत्पन्ना मे चिन्ता - क इदानीं कालो मातापितॄणां दृष्टानामिति । दुष्प्रतिकाराश्च मातापितरो लोके भवन्ति । किं तथा ऋद्धया शेषफणारत्नलाभतुल्यया, या सुजनैर्न भुक्ता, या न च दृष्टा खलजनैः । ततः सम्यक् पृष्ट्वा विद्याधरनरेन्द्रान् अजितबलां १ पारिया रायलव्वित्ति ख । २ उवलद्धो जाओ मे पुत्तो ख। ३ अम्मापिऊणं क । ४ दुष्पडियारा य मायानियरो भवन्ति लोयम्मि क । ५ फणाजाल - क । Jain Education International For Private & Personal Use Only पञ्चमो भवो ॥४७१॥ www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy