________________
समराइच
कहा
पञ्चमो भवो
॥४७२॥
॥४७२॥
SECRECROSCORCESS
विजाहरनरिन्दे अजियबलं भयबई च गच्छामि सदेसं ति चिन्तिऊण संपाडियं समीहियं । अणुमन्नियं च तेहिं । निरूविऊण कोट्टवालं देवोसहं निग्गओ राया महया चडगरेण, अजियबलविउभिए तेलोकविम्हयजणए विमाणमारूढो विलासवइसमेओ कुमारअजियबलेण य । कइवयदियहे हिं पत्तो सेयवियं, आसिओ सबरिउसमूहसन्निहे उज्जाणे । पेसिओ मए पवणगई निवेईउं तायस्स, पविट्ठो पडिहारसंसूइओ तायसयासं । निवेइयं कयञ्चलिउडेण ममागमणं । तो आणन्दबाहजलभरियलोयणो कण्टइयसवङ्गो उढिओ महाराओ; निग्गओ सयलन्ते उरअमचमहासामन्तनायरेहि य परिहरिओ । पञ्चोणिं गन्तूण निवडियाई चलणेसु अम्मापिईण अम्हे। परुन्नं च पभूयमुभयवग्गेहिं । समासासियाई कहकहवि अमच्चमहासामन्तेहिं । तओ पवेसियाई राहणा महाविभूईए ( सेयवियं । जणणिजणयाण निययईसणेण आणन्दो कुमारेण कओ । तओ महाविभूइए) अइक्कन्तो कोइ कालो तायसगासे चिट्ठन्तस्स । तेओ भगवतीं च गच्छामि स्वदेशमिति चिन्तयित्वा संपादितं समीहितम् । अनुमतं च तैः। निरूप्य कोट्टपालं देवर्षभं निर्गतो राजा महता चटकरेण (आडम्बरेण), अजितबलाविकुर्वितं त्रैलोक्यविस्मयजनक विमानमारूढो विलासवतीसमेतः कुमाराजितबलेन च । कतिपयदिवसः प्राप्तः वेतविकाम् । आवासितः सर्वर्तुसमूहसन्निभे उद्याने । प्रेषितो मया पवनगति निवेदयितुं तातस्य । प्रविष्टः प्रतीहार संसूचितः तातसकाशम् । निवेदितं कृताञ्जलिपुटेन ममागमनम् । तत आनन्दवाष्पजलभतलोचनः । कण्टकितसर्वाङ्ग उत्थितो महाराजः, निर्गतः सकलान्तःपुरा-मात्य-महासामन्त-नागरैश्च परिधृतः। पच्चोणिं (दे.) सन्मुखं गत्वा निपतिताश्चरणयोर्मातापितृणां वयम् । प्ररुदितं च प्रभूतमुभयवर्गः। समाश्वासिताः कथं कथमपि अमात्य-महासामन्तैः। ततः प्रवेशिता राज्ञा महाविभूत्या [श्वेतविकाम् ।
१देवतोसयं क । २ निवेइओग। ३ बहूय-क। ४ कहकहवि समासासियाई क । ५ "अन्नया गन्नूण तामलित्ति (त्तिावि(ला)सवइनिग्गमणदुहिओ सिद्धाएसवयणमुणियसयलवुत्ततो तयप्पभिई कुदिओ अणंगवईए गंतूण सविणयं पसाइओ इसापचंदो कुमारेण | एवं सो गमिऊण तत्थ कइ (व)यदियहे समागओ पुणो वि
ACAकर
Jain Education International
For Private & Personal use only
www.jainelibrary.org