________________
F
बीओ भवो
समराइच्च
कहा
HAIRRORS
॥१३७||
॥१३७॥
ORECAUSARASHESA
अह मरणभीरुपणं नग्गोहासन्नजिण्णवम्मि । अप्पा निरावलम्बं मुक्को खणजीवलोहेण ॥ उत्तुङ्गभित्तिजाओ सरथम्भो तम्भि तत्थ य विलग्गो। पडणाभिघायकुविए पेच्छइ य भुयङ्गमे भीमे ॥ चउसु वि तडीसु दरिए विसलवसंवलियनयण सिहि जाले । उब्भडफडाकराले पवेल्लिरङ्गे डेसिउकामे ॥ फंकारपवणपिमणियमवयच्छियवयणमयगरमहो य । दिग्गयकरोरुकायं कसिणं रत्तच्छिबीभच्छं। जावेसो सरथम्भो ताव महं जीवियं ति चिन्तन्तो । अवयच्छइ उद्धमुहो पेच्छइ य सुतिक्खदाढिल्ले ।। धवलकसिणे य तुरियं दुवे तहिं मूसर महाकाए । निच्चं वावडवयणे छिन्दन्ते तस्स मूलाई ॥
ताव वणवारणेण य विज्झाइं नरं अपावमाणेणं । कुविएण विइण्णाई धणियं नग्गोहरुक्खम्मि ॥ अभ्यधिकमयावेपमानसर्वाङ्गलस्तवनतरलाक्षम् । इत इतो गच्छन् पश्यति कूपं तृणोच्छन्नम् ।। अथ मरणभीरुकेन न्यग्रोधासन्नजीर्णकूपे । आत्मा निरावलम्ब मुक्तः क्षणजीवलोभेन । उत्तुङ्गभित्तिजातः शरस्तम्भस्तस्मिन् तत्र च विलग्नः । पतनाभिघातकुपितान् पश्यति च शुजङ्गमान् भीमान् ॥ चतसृष्वपि तटीषु दृप्तान विषलवसंवलितनयनशिखिजालान् । उद्भटस्फटाकरालान् प्रवेल्लमानाङ्गान् शितुकामान् ।। फुत्कारपवनपिशुनितं प्रसारितवनमजगरमधश्च । दिग्गजकरोरुकायं कृष्णं रक्ताक्षिवीभत्सम् ।। यावदेष शरस्तम्भरतावन्मम जीवितमिति चिन्तयन् । अवकासते ऊर्ध्वमुखः पश्यति च सुतीक्ष्णदाढावतः ॥ .. धवलकृष्णौ च त्वरित द्वौ तत्र मूषको महाकायौं । नित्यं व्यापृतबदनौ छिन्तस्तस्य मूलानि ।। १ इसिक २ वेज्झाइ ख
-
૩૫
RSS
Jain Education II
For Private & Personal use only
Dhinelibrary.org