SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ समराइच्च-I वीओ भवो ॥१३८॥ ॥१३८॥ संचालियम्मि तम्मि य अवडोपरि वियडसाहसंभूयं । खुडिऊण तम्मि पडियं महुजालं जिण्णकूवम्मि ॥ तो कुवियदुमहुयरिनियरडसिज्जन्तसव्वगत्तस्स । सीसम्मि निवडिया कह वि नवरं जोएण महुबिन्दु ।। ओयलिऊण य वयणं कहवि पविट्ठा उ उत्तिमङ्गाओ । खणमासाइउमिच्छइ पुणो वि अन्ने निवडमाणे ॥ अगणेउमयगरोरगकरिम्सयविलयमहयरिभयाई। महबिन्दुरसासायणगेहिवसा हरिसिओ जाओ ।। भवियजणमोहविउडणपञ्चलमच्चत्यमियमुदाहरणे । परिगप्पियमेयस्स य उपसंहारं निसामेह ॥ जो पुरिसो सो जीवो चउगइभमणं च रण्णपरियडणं । वणवारणो य मच्चू निसायरि जाण तह य जरं ॥ वडरुक्खो उण मोक्खो मरणगइन्दभयवजिओ नवरं । आरुहिउँ विसयाउरनरेहि न य सकणिज्जो त्ति ॥ तावद् वनवारणेन च अभिवातनानि नरमप्राप्नुवता । कुपितेन वितीर्णानि भृशं न्यग्रोधवृक्षे ।। संचालिते तस्मिंश्च अवटोपरिविकटशाखासंभूतम् । त्रुटित्वा तस्मिन् पतितं मधुजालं जीर्णकूपे । ततः कुपितदुष्टमधुकरीनिकरदश्यमानसर्वगात्रस्य । शीर्षे निपतिताः कथमपि नवरं योगेन मधुविन्दवः ।। अवतीर्य च वनं कथमपि प्रविष्टास्तूत्तमाङ्गात् । क्षणमास्वादितुमिच्छति पुनरपि अन्यान् निपततः ॥ अगणयित्वाऽजगरोगकरिमूषकविलयमधुकरीभयानि । मधुबिन्दुरसास्वादनगृद्धिवशाद् हर्षितो जातः । भविक जनमोहविकुटनप्रत्यलमत्यर्थमिदमुदाहरणम् । परिकल्पितमेतस्य च उपसंहारं निशामयत ॥ यः पुरुषः स जीवः चतुर्गतिभ्रमणं चारण्यपर्यटनम् । वनवारणश्च मृत्युनिशाचरी जानीहि तथा च जराम् ॥ १. ओयरि० व कच Jain Education N ational For Private & Personal use only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy