SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा ॥१३९॥ Jain Education International मणुयतं पुण कत्रो भुङ्गमा तह य होन्ति उकसाया । खइओ जेहिं मणुस्सो कज्जाकज्जाहं न मुणेइ । जो विपुण सरथम्भो सो जीयं जेण जीवइ जीवो । तं किन्हधवलपक्खा खणन्ति दढमुन्दुरसमाणा || जाओ य महुयरीओ डसन्ति तं ते उ वाहिणो विविहा । अभिभूओ जेहि नरो खणं पि सोक्खं न पावेइ ॥ घोरो य अयगरी जो सो नरओ विसयमोहियमणो त्ति । पडिओ उ जम्मि जीवो दुक्खसहस्साई पावेइ || महुबिन्दुसमे भोए तुच्छे परिणामदारुणे धणियं । इय वसणसंकडगओ विबुहो कह महइ भोतुं जे ? | 'तो भे भणामि सावय ! विसयसुहं दारुणं मुणेऊण । चवलतडिविलसियं पिव मणुयत्तं भङ्गगुरं तह य ॥ सुयणसमागमसोवखं चवलं जोव्वणं पि य असारं । सोक्खनिहाणम्मि सया धम्मम्मि मई दढेकुण || वटवृक्षः पुनर्मोक्षो मरणगजेन्द्र भयवर्जितो नवरम् । आरोढुं विषयातुरनरैः न च शकनीय इति ॥ मनुजत्वं पुनः कूपो भुजङ्गमास्तथा च भवन्ति तु कषायाः । खादितो यैर्मनुष्यः कार्याकार्यं न जानाति ॥ योऽपि च पुनः शरस्तम्बः स जीवितं येन जीवति जीवः । तत्कृष्णधवलपक्षौ खनतो दृढमुन्दुरसमानौ || जाताश्च मधुकर्यो दशन्ति तं ते तु व्याधयो विविधाः । अभिभूतश्च यैर्नरो क्षणमपि सौख्यं न प्राप्नोति ॥ घोरश्वाजगशे यः स नरको विषयमोहितमना इति । पतितस्तु यस्मिन् जीवो दुःखसहस्राणि प्राप्नोति ॥ मधुबिन्दुसमान् भोगान् तुच्छान् परिणामदारुणान् भृशम् । इति व्यसनसंकटगतो विबुधः कथं काङक्षति भोक्तुं यान् ? | ततो भवन्तं भणामि श्रावक ! विषयसुखं दारुणं ज्ञात्वा । चपलतडिद्विलसितमिव मनुजत्वं भडुरं तथा च ॥ १ ता भो ख For Private & Personal Use Only बीओ भवो ॥१३९॥ www.jainelibrary.org.
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy