________________
समराइच्च
कहा
॥१४०॥
सीहकुमारेण भणियं भयत्रं ! केरिसो धम्मो त्ति ? | भगवया भणियं-सुण, खमाइगो । भणियं चखन्तीय मद्दवज्जवमोत्ती तवसंजमे य बोद्धव्वे । सच्चं सोयं ओकिंचणं च वम्भं च जधम्मो ॥ तत्थ खन्ती नाम सम्मन्नाणपुण्यगं वत्थुसहावालोयणेण कोहस्स अणुदयो, उदयपत्तस्स वा विफलीकरणं । एवं मद्दवया वि माणस्स अणुओ, उदयपत्तस्स वा विफलीकरणं । एवमज्जवया वि मायाए अणुदयो, उदयपत्ताए वा विफलीकरणं । एवं मुत्ती वि लोहस्स अणुदयो, उदयपत्तस्स वा विफलीकरणं ति । तवो पुण दुविहो- बाहिरो अग्भिन्तरो य । बाहिरओ अणसणाइगो । भणियं चअणसणमृणोयरिया वित्तसंखेवओ रसचाओ । कायकिलेसो संलीणया य वज्झो तवो होइ ।। अभिन्तरओ पुण पायच्छित्ताइओ । तं जहा
सुजनसमागमसौख्यं चपलं यौवनमपि चासारम् । सौख्यनिधाने सदा धर्मे मतिं दृढां कुरु ॥
सिंहकुमारेण भणितम् - भगवन् ! कीदृशो धर्म इति ? । भगवता भणितम् शृणु, क्षमादिकः । भणितं चक्षान्तिश्च मार्दवार्जवमुक्तितपःसमाच बोद्धव्याः । सत्यं शौचमाकिञ्चन्यं च ब्रह्म च यतिधर्मः ॥
तत्र क्षान्तिर्नाम सम्यग्ज्ञानपूर्वकं वस्तुस्वभावालोचनेन क्रोधस्यानुदयः, उदयप्राप्तस्य वा विफलीकरणम् । एवं मार्दयमपि मानस्यानुदयः, उदयप्राप्तस्य वा विफलीकरणम् । एवं आर्जवमपि मायाया अनुदयः उदयप्राप्ताया वा विफलीकरणम् । एवं मुक्तिरपि लोभस्यानुदयः, उदयप्राप्तस्य वा विफलीकरणम् । तपः पुनद्विविधम्-थाह्यः अभ्यन्तरश्व | बाह्योऽनशनादिकः । भणितं च
अनशनमूनोदरिका वृत्तिसंक्षेपो रसत्यागः । कायक्लेशः संलीनता च बाह्यं तपो भवति ॥
१ आचिणं क
Jain Educationtional
For Private & Personal Use Only
वीओ भवो
1128011
wwwjainelibrary.org