________________
मराइच्चकहा
॥ १४१ ॥
Jain Education
पायच्छितं विणओ वेयावच्चं तहेव सज्झाओ । झाणं उस्सग्गो वि य अब्भिन्तरओ तवो होइ || संजमो य सत्तरसविहो । भणियं च
पञ्चासववेरमणं पञ्चिन्दियनिग्गहो कसायजओ । दण्डत्तिगविरई संजमो उ इय सत्तरसभेओ । सच्चरित्रजभासणं । सोयं च संजमं पड् निरुवलेवया । आकिंचणं च धम्मोवगरणाइरेगेणमपरिग्गहया । बम्भं च अट्ठारसविहाऽवम्भवज्जणं ति । एसो एवंभूओ जइधम्मो ति ॥
''
एयं च सोऊण आविन्भूयसम्मत्तपरिणामेण भावओ पवन्नसावयधम्मेण भणियं सीहकुमारेणं - भगवं ! सोहणो जधम्मो । एवं काममत्थेण ताव किं कायव्वं ति ? | धम्मघोसेण भणियं - 'सावयत्तणं' | केरिसं तयं ति ? । कहियं सम्मत्तमाइयं । पवन्नो
अभ्यन्तरः पुनः प्रायश्चित्ताकिः । तद्यथा
प्रायश्चित्तं विनयो वैयावृत्थं तथैव स्वाध्यायः । ध्यानमुत्सर्गोऽपि च अभ्यन्तरः तपो भवति ॥
संयमश्च सप्तदशविधः । भणितं च
पञ्चाश्रवविरमणं पञ्चेन्द्रियनिग्रहः कषायजयः । दण्डन्त्रिकविरतिः संयमस्तु इति सप्तदशभेदः ||
सत्यं पुनर्निरवद्यभाषणम् । शौचं च संयमं प्रति निरुपलेपता । आकिञ्चन्यं च धर्मोपकरणातिरेकेणापरिग्रहता । ब्रह्म च अष्टादशविधाह्मवर्जनमिति । एष एवंभूतो यतिधर्म इति ॥
एवं च श्रुत्वाऽऽविर्भूतसम्यक्रःवपरिणामेन भावतः प्रपन्नश्रावकधर्मेण भणितं सिंहकुमारेण - भगवन् ! शोभनो यतिधर्मः । एवं कर्तु समर्थेन तावत् किं कर्तव्यम् - इति ? । धर्मघोषेण भणितम् - श्रावकत्वम् । कीदृशं तदिति ? कथितं सम्यक्त्वादिकम् ! प्रपन्नो द्रव्य
ional
For Private & Personal Use Only
बीओ भवो
॥ १४१ ॥
ainelibrary.org