SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ मराइच्चकहा ॥ १४१ ॥ Jain Education पायच्छितं विणओ वेयावच्चं तहेव सज्झाओ । झाणं उस्सग्गो वि य अब्भिन्तरओ तवो होइ || संजमो य सत्तरसविहो । भणियं च पञ्चासववेरमणं पञ्चिन्दियनिग्गहो कसायजओ । दण्डत्तिगविरई संजमो उ इय सत्तरसभेओ । सच्चरित्रजभासणं । सोयं च संजमं पड् निरुवलेवया । आकिंचणं च धम्मोवगरणाइरेगेणमपरिग्गहया । बम्भं च अट्ठारसविहाऽवम्भवज्जणं ति । एसो एवंभूओ जइधम्मो ति ॥ '' एयं च सोऊण आविन्भूयसम्मत्तपरिणामेण भावओ पवन्नसावयधम्मेण भणियं सीहकुमारेणं - भगवं ! सोहणो जधम्मो । एवं काममत्थेण ताव किं कायव्वं ति ? | धम्मघोसेण भणियं - 'सावयत्तणं' | केरिसं तयं ति ? । कहियं सम्मत्तमाइयं । पवन्नो अभ्यन्तरः पुनः प्रायश्चित्ताकिः । तद्यथा प्रायश्चित्तं विनयो वैयावृत्थं तथैव स्वाध्यायः । ध्यानमुत्सर्गोऽपि च अभ्यन्तरः तपो भवति ॥ संयमश्च सप्तदशविधः । भणितं च पञ्चाश्रवविरमणं पञ्चेन्द्रियनिग्रहः कषायजयः । दण्डन्त्रिकविरतिः संयमस्तु इति सप्तदशभेदः || सत्यं पुनर्निरवद्यभाषणम् । शौचं च संयमं प्रति निरुपलेपता । आकिञ्चन्यं च धर्मोपकरणातिरेकेणापरिग्रहता । ब्रह्म च अष्टादशविधाह्मवर्जनमिति । एष एवंभूतो यतिधर्म इति ॥ एवं च श्रुत्वाऽऽविर्भूतसम्यक्रःवपरिणामेन भावतः प्रपन्नश्रावकधर्मेण भणितं सिंहकुमारेण - भगवन् ! शोभनो यतिधर्मः । एवं कर्तु समर्थेन तावत् किं कर्तव्यम् - इति ? । धर्मघोषेण भणितम् - श्रावकत्वम् । कीदृशं तदिति ? कथितं सम्यक्त्वादिकम् ! प्रपन्नो द्रव्य ional For Private & Personal Use Only बीओ भवो ॥ १४१ ॥ ainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy