________________
मराइच्चकहा
BASS-
॥१४२॥
RECR- CHAR
दव्यओ वि । तओ अप्पाणं कयकिच्चं मन्नमाणो कचि वेलं पज्जुवासिऊण धम्मघोसं वन्दिऊण य सविणयं पविट्ठो नयरं । साहिओबीओ भवो तेण वुत्तन्तो कुसुमावलीए । पवन्ना य एसा वि कहंचि कम्मक्खओवसमओ सावयधम्म । अणुदियहं च धम्मघोसगुरुपज्जुवासणपराणं अइक्वन्तो मासो। भावियाणि जिणधम्मे। अन्नया य पुरिसदत्तोराया अमियतेयगुरुसमीवे सोऊण धम्म अहिसिञ्चिऊण रज्जे सीह
॥१४२॥ कुमारं संजायसंवेगो सह महादेवीए सिरिकन्ताए पवन्नो मुत्तिमग्गं। सोहकुमारो वि धम्माधम्मववत्थपरिपालणरओ सयलजणमणाण न्दयारी अणुरत्तसामन्तमण्डलो दीणाणाहकिविणजणोवयारसंपायणरई जहोइयगुणजुत्तो रायरिसी समुवजाओ ति । एवं च अञ्चन्ताणुरत्तं च पियपणइणि पिव मेइणि मुंजन्तस्स अइकन्तो कोइ कालो। एत्थन्तरम्मि सो अग्गिसम्मतावसदेवो तओ विज्जुकुमारकायाओ चविऊणं संसारमाहिण्डिय अणन्तरभवे य किंपि बालतवविहाणं काऊण मोत्तण तं देहं पुव्वकम्मवासणाविवागदोसेण समुप्पनो कुसुतोऽपि । तत आत्मानं कृतकृत्यं मन्यमानः कांचिद् वेलां पर्युपास्य धर्मघोषं वन्दित्वा च सविनयं प्रविष्टो नगरम् । कथितश्च तेन वृत्तान्तः कुसुमावल्याः । प्रपन्ना च एषाऽपि कथंचित् कर्मक्षयोपशमतः श्रावकधर्मम् । अनुश्विसं च धर्मघोषगुरुपर्युपासनपरयोरतिकान्तो मासः । भावितौ जिनधर्मे । अन्या च पुरुषदत्तो राजा अमिततेजोगुरुसमीपे श्रुत्वा धर्म अभिषिच्य राज्ये सिंहकुमार संजातसं वेगः सह महादेव्या श्रीकान्तया प्रपन्नो मुक्तिमार्गम् । सिंहकुमारोऽपि धर्माधर्मव्यवस्थापरिपालनरतः सकलजनमनआनन्दकारी अनुरक्तसामन्तमण्डलो दीनानाथकृपणजनोपकारसंपादनरतियथोचितगुणयुक्तो राजर्षिः समुपजात इति । एवं चात्यन्तानुरक्तां च प्रियप्रणयिनी मिव मेदिनी भुजतोऽतिक्रान्तः कोऽपि कालः । अत्रान्तरे सोऽग्निशर्मतापसदेवस्ततो विद्युत्कुमारकायाच्च्युत्वा संसारमाहिण्ड्य अनन्तरभवे च किमपि बालतपोविधानं कृत्वा मुक्त्वा तं देहं पूर्वकर्मवासनाविपाकदोपेण समुत्पन्नः कुसुमावल्याः कुक्षौ । दृष्टस्तया स्वप्नः ।
१ धम्मे ख
ननऊ
Jain Educatio
n
al
For Private & Personal Use Only
www.jainelibrary.org