________________
समराइच्च
कहा
॥१४॥
मावलीए कुञ्छिसि । दिवो तीए सुमिणो । जहा-पविट्ठो मे उयरं भुयङ्गमो, तेणं च निम्गच्छिऊण डक्को राया निवडिओ सिङ्गा-लाबीओ भवो सणाओ। तं च दळूण ससज्झसा विय विउद्धा कुसुमावली । अमङ्गलं ति कलिऊण न साहिओ तीए दइयस्स । पवमाणगब्भा यर तदोसओ चेव न बहु मन्नए नरवई । राया य अहियं सिणेहपरवसो । भणिया य परियणेणं सामिणि ! न जुत्तमेयं' ति । तीए
॥१४३॥ भणियं-'किमहं करेमि' । साहियं परियणेणं-जहा देवं न बहु मन्नसि त्ति । तीए भणियं-नणं एस गम्भदोसो भविस्सइ । अन्नहा कहमहं अजउत्तं न बहु मन्नेमि । अन्नया समुप्पन्नो से दोहलो, जहा-इमस्स चेव राइणो अन्ताणि खाइज त्ति । चिन्तियं च तीएपावयारी मे एस गम्भो, ता अलं इमिणा । इत्थीसहावओ य भत्तारनेही य समुप्पन्नो से ववसाओ, जहा पाडेमि एयं ति । तओ आलोचिऊण पहाणपरियणं कज्जगरुययाए य अणुन्नाया तेण गम्भपरिसाडणं काउमारद्धा । न य सोनिकाइयकम्मदोसेण पडइ त्ति। तओ सा अणेगोसहपाणेणं डोहलयासंपत्तीए य परिदुब्बला जाया। पुच्छिया य राहणा-सुन्दरि ! कि ते न संपज्जइ, केण वा ते यथा-प्रविष्टो मे उदरं भुजङ्गमः, तेन च निर्गत्य दष्टो राजा निपतितो सिंहासनात् , तं च दृष्ट्वा साध्वसा इव विबुद्धा कुसुमावली । अमङ्गलमिति कलित्वा न कथितस्तया दयितस्य । प्रवर्धमानगर्भा च तद्दोषत एव न बहु मन्यते नरपतिम् । राजा चाधिकं स्नेहप (वशः । भणिता च परिजनेन-स्वामिनि ! न युक्तोता ति । तया भणितम् -किमहं करोमि ? । कथितं परिजनेन-यथा देवं न बहु मन्यसे इति । तया भणि तम्-नूनमेव गर्भदोषो भविष्यति, अन्यथा कथमहमार्यपुत्रं न बहु मन्ये । अन्यदा समुत्पन्नस्तस्या दोहदा, यथा-अस्यैव राज्ञो. ऽन्त्राणि खादाभीति । चिन्तितं च तया-पापकरी मम एष गर्भः, ततोऽलमनेन । स्त्रीस्वभावतश्च भर्तृस्नेहतश्च समुत्पन्नस्तस्य व्यवसायः, यथा पातयाम्येतमिति । तत आलोच्य प्रधानपरिजनं कार्यगुरुतयाऽनुज्ञाता तेन गर्भपरिशाटनं कर्तुमारब्धा न च स निकाचितकर्मदोषेण
१ पीडिओ ख । थीस० ख
Jain Education
nal
For Private & Personal Use Only
Finelibrary.org