________________
समराइच्च
॥१४४॥
RECACARRRRRRA%
खण्डिया आणा, किंवा मए पडिकूलमासेवियं, जं निव्वेएण तुम अप्पोयगा विव कुमुइणी एवं झिजसि ति। तओ पडिहिययलद्ध- दाबीओ भवो नेहं भणियं कुसुमावलीए-अजउत्त ! ईदिसो मे निव्वेओ, जेण चिन्तेमि "अत्ताणयं वावाएमिति । राइणा भणियं-मुन्दरि ! किंनिमित्तो त्ति ? कुसुमावलीए भणियं-अजउत्त ! भागधेयाणि मे पुच्छसु त्ति भणिऊण बाहजलभरियलोयणा सगग्गया संवुत्ता । तो ॥१४४॥ राइणा 'महन्तो से निवेओ, ता अलं ताव इमिणा कहाए चेव, अहं एयं अक्खिवामि' ति चिन्तिऊण अक्खित्ता कहा, कओ अन्नो पसङ्गो । पुणो य से समाहूओ मयणलेहापमुहो परियणो, सबहुमाणं च भणि भो राइणा । किं जुत्तं तुम्हाणं सुणियनिबन्धणाणं पि एवं कसिणपक्खचन्दलेहं व परिखिजमाणिं देवि उवेक्खिउं ति । न य असज्झवत्थुविसओ एस निव्वेओ, अओ जीवलोवसारभूया मे देवी । किं च तं वत्थु, जं मे पाणेसु धरन्तेसु चेव देवीए न संपज्जइ त्ति । मयणलेहाए भणिय-महाराय ! एवमेय नवरमित्थीय- | पतीति । ततः साऽनेकौषधपानेन दोहदासंप्राप्त्या च परिदुर्बला जाता । पृष्टा च राज्ञा-सुन्धरि ! किं ते न संपद्यते, केन वा तव खडिण्ताऽज्ञा, किं वा मया प्रतिकूलमासेवितम् , यद् निवेदन वमल्पोदका इव कुमुदिनी एवं क्षीयसे इति । ततः प्रतिहृदयलब्धस्नेहं भणितं कुसुमावल्या-आर्यपुत्र ! ईदृशो मे निर्वेदः, येन चिन्तयामि 'आत्मानं व्यापादयामि' इति । राज्ञा भणितम्-सुन्दरि । किनिमित्त इति ? । कुसुमावल्या भणितम्-आर्यपुत्र ! भागधेयानि मम पृच्छ इति भणित्वा बाष्पजलभृतलोचना सगद्गदा संवृत्ता । ततो राज्ञा 'महान् तस्य निर्वेदः, ततोऽलं तावदनया कथया एव, अहमेतामाझिपामि' इति चिन्तयित्वाऽऽक्षिप्ता कथा, कृतोऽन्यः प्रसङ्गः । पुनश्च तस्या समाहूतो मदनलेखाप्रमुखः परिजनः, सबहुमानं च भणितो राज्ञा । किं युक्तं युष्माकं श्रुतनिबन्धनानामपि एवं कृष्णपक्षचन्द्रलेखामिव परिखिद्यमानां देवीमुपेक्षितुमिति ? । न चासाध्यवस्तुविषय एव निर्वेदः, यतो जीवलोकसारभूता मे देवी ॥ किं च तद् वस्तु, यन्मया
१ कमलिणी ख
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org