SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ समराइच्च वीओ भयो -967 ॥१४५॥ ॥१४५॥ णसुलहो अविवेगो चेव केवलं एत्थ अवरज्झइ । ता सुणउ महाराओ । महाराय ! एयमियाणि पि कहिउं पारीयइ, तहा वि ' न अन्नो उवाओ' त्ति काऊण कही यइ । राइणा भणियं-अणुरूवमेयं संभमस्स; जं उवायसझं तं सयमेव कीरइ, इयरं निवेइयइ त्ति, ता कहेउ भोई, को एत्थ परमत्थो त्ति ? । तओ मयणलेहाए ससज्झसाए विय आचिक्खिओ गम्भसंभवाओ दोहलयदोसेण गब्भसाडणावसाणो ववहारो त्ति । राइणा चिन्तियं-अहो! से देवीए ममोवरि असाहारणी नेहो, जेणावच्चजम्मं पि न बहु मन्नइ त्ति । असंपायणेणं च दोहलयस्स मा गम्भविवत्ती से भविस्सइ त्ति उवायं चिन्तेमि । विसज्जिओय तेण 'जमहं कालोचियं भणिस्सामि, तं तहा कायव्वं ति भणिऊण देवीपरियणो । सदाविओ मइसागरो नाम महामन्ती। सिट्टो इमस्स एस वुत्तन्तो। चिन्तियं च तेणं, जुत्तं देवीए ववसियं । अहवा मा से इमिणा उवाएण तीसे वि देहपीडा भविस्सइ । ता एस ताव पत्थ उवाओ-बुभुक्खियस्स राइणो कारिमा अन्ता पोट्टबाहिं दाऊण नेत्तपट्टाइणा सुसिलिट्ठा य करिय पेच्छमाणीए चेव देवीए कडिऊण दिज्जन्ति । पच्छा य पस्याए चेव प्राणेषु धार्यमाणेषु एव देव्या न संपद्यते इति । मदनलेखया भणितम्-महाराज ! एवमेतद्, नवरं स्त्रीजनसुलभोऽविवेक एव केवलमत्रापराध्यति । ततः शृणोतु महाराजः । महाराज ! नैतदिदानीमपि कथयितुं पार्यते, तथाऽपि नान्य उपाय इति कृत्वा कथ्यते । राज्ञा भणितम्-अनुरूपमेतत् संभ्रमस्य, यदुपायसाध्यं तत्स्वयमेव क्रियते, इतरद् निवेद्यते इति । ततः कथयतु भवती, कोऽत्र परमार्थ इति । ततो मदनलेखया ससाध्वसयेव आख्यातो गर्भसंभवाद् दोहददोषेण गर्भशातनावसानो व्यवहार इति । राज्ञा चिन्तितम्-अहो! तस्या देव्या ममोपरि असाधारणः स्नेहः, येनापत्यजन्मापि न बहु मन्यते इति । असंपादनेन च दोहदस्य मा गर्भविपत्तिः तस्या भूद् इति उपायं चिन्तयामि । विसर्जितश्च तेन ' यदहं कालोचित भणिष्यामि, तत्तथा कर्तव्यम्' इति भणित्वा देवीपरिजनः । शब्दायितो मतिसागरो नाम महामन्त्री । शिष्ट एतस्य एष वृत्तान्तः । चिन्तितं तेन, युक्तं देव्या व्यवसितम् । अथवा मा तस्या अनेनोपायेन SEX-4-4-4-4-4-4- Е AGAR У सम०१३ ३७ Jain Education a l For Private & Personal Use Only nelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy