________________
1496
समराइच्च
बीओ भव
कहा
|॥१४६॥
॥१४६॥
गब्भमन्तरेण चिन्तिस्सामो ति चिन्ति ऊण निवेइओ नरवइस्स निययाहिप्पाओ। बहु मनिओ राइणा । भणिया य मइसायरेण देवी-सामिणि ! तहा कड्डेमि देवस्स अन्ते, जहा एसो न विवज्जइ त्ति । गब्भसहावक्रत्तणेण पडिमुयं तीए । को सो उवाओ, संपन्नो दोहलो । पच्छा विसायमुरगयाए दरिसिओ से राया। तओ समासस्था एसा । भणिया य मन्तिणा-सामिणि ! पढमपस्याए न ताव देवस्स निवेयणीओ गम्भजम्मो, अवि य ममं तिः पच्छा जहोचियं करिस्सामि त्ति । पडिमुयं तीए । अनया उचियसमए परिणयप्पाए दियहे पस्या देवी । सदाविओ तीए मइसायरो । भणिया य तेण-सामिणि ! अकुसलो विय देवस्स एस गम्भो लक्खीयइ । ता अलं इमिणा, अन्नत्थ संवडुउ, मओ देवस्स निवेइयइ त्ति । तीए भणिय-जुत्तमेयं ति । ममं चिय हियएण मन्तियं अमच्चेणं ति । तओ पेयट्टाविओ माहवीयाभिहाणाए दासचेडीए दारओ। गया थेवं भूमिभागं । एत्थन्तरम्मि दिट्ठा राइणा, पुच्छिया य 'कितस्या अपि देहपीडा भूत् । तत एष तावत्रोपायः-बुभुक्षितस्य राज्ञः कृत्रिमानन्त्रान् पेट्टबहिर्दत्त्वा नेत्रपटादिना सुश्लिष्टांश्च कृत्वा पश्यन्त्या एव देव्या कर्षित्वा दीयन्ते । पश्चात्प्रसूताया एव गर्भमन्तरेण चिन्तयिष्याम इति चिन्तयित्वा निवेदितो नरपते निजकाभिप्रायः । बहु मतो राज्ञा। भणिता च मतिसागरेण देवी-स्वामिनि ! तथा कर्पयामि देवस्यान्त्रान् यथा एप न विपद्यते इति । गर्भस्वभावक्रूरत्वेन प्रतिश्रुतं तया । कृतः स उपायः, संपन्नो दोहदः । पश्चाद् विषादमुपगताया दर्शितस्तस्या राजा । ततः समाश्वस्ता एषा, भणिता च मन्त्रिणा-स्वामिनि ! प्रथमप्रसूतायां न तावद् देवस्य निवेदनीयं गर्भजन्म, अपि च ममेति; पश्चाद् यथोचितं करिष्याभि इति । प्रतिश्रुनं तया । अन्यदा उचितसमये परिणतप्राये दिवसे प्रसूता देवी, शब्दायितो तया मतिसागरः । भणिता च तेन-स्वामिनि ! अकुशल इव देवस्य एष गो लक्ष्यते । ततोऽलमनेन, अन्यत्र संवर्ध्यताम् , मृतो देवस्य निवेद्यते इति । तया भणितम्-युक्तमेतदिति । ममैव हृदयेन
१ एसो वि क-ग। २ परिहाविओ ख ।
GGESCHECODAUCRACCORRORICAL
Jain Educatio
n
al
For Private & Personal Use Only
Dainelibrary.org