________________
समराइच्च
बीओ भवो
४॥१४७॥
॥१४७॥
SAHARSA
मेयं ति। तओ ससज्झसाए वेवमाणीए भणियं माहवियाए 'देव ! न किंचि' ति। एत्थन्तरम्मि रुइयं बालेण । तओ दारयं दट्टण कुविएणेव भणियं राइणा-आ पावे ! किमेयं ववसियं ति ? । तओ थीसहायकायरयाए साहिओ सयलवुत्तन्तो माहवियाए । तओ राइणा गहिओ दारओ । चिन्तियं च णेणं, न एस एयाण हत्थे पुणो भविस्सइ त्ति । समप्पिओ अन्नधावीणं सावियाओ य ताओ। जइ कहवि दारयस्स पमाओ भविस्सइ, ता विणवा मम हत्याओ तुम्भे । निब्भच्छिया देवी मइसायरो य कारावियं च देवीमन्तिचित्ताणुरोहिणा ईसि पच्छन्नभूयं तहाविहं बद्धावणयं । एवं च अइक्वन्तो कोइ कालो। पइटावियं नाम दारयस्स आणन्दो ति। वडिओ एसो, गाहिओ कलाकलावं । पुव्यकम्मदोसेण नरवई पइ विसमचित्तो । दिन्नं से जुवरज्ज ॥
अन्नया पच्चन्तवासी आडविओ दुम्मई नाम सामन्तराया दुग्गभूमिवलगबिओ वित्थको सी हरायस्स । निवेइयं राइणो । विसमन्त्रितममात्येनेति । ततः प्रवर्तितो माधविकाभिधानया दासीचेश्या दारकः । गता स्तोकं भूमिभागम् । अत्रान्तरे दृष्टा राज्ञा, पृष्ठा च किमेतद् इति ? । ततः ससाध्वसया बेपमानया भणितं माधविकया 'देव ! न किंचिद् ' इति । अत्रान्तरे च रुक्ति बालकेन । ततो दारक दृष्ट्वा कुपितेनेव भणितं राज्ञा आः पापे ! किमेतद् व्यवसितम् इति ? । ततः स्त्रीस्वभावकातरतया कथितः सकलवृत्तान्तो माधविकया । ततो राज्ञा गृहीतो दारकः। चिन्तितं च तेन, नैष एतासां हस्ते पुन (जोबिष्पति) भविष्यतीति समर्पितोऽन्यधात्रीणाम् , शापिताश्च ताः । यदि कथमपि दारकस्य प्रमादो भविष्यति, ततो विनष्टा मम हस्ताद् यूयम् । निर्भसिता देवी मतिसागरइच, कारितं च देवी मन्त्रिचित्तानुरोधिना ईषत्प्रच्छन्नभूतं तथाविधं बर्द्धापनकम् । एवं चातिक्रान्तः कोऽपि कालः । प्रतिष्ठापित नाम दारकस्य आनन्द इति । वर्धित एपः, ग्राहितः कलाकलापम् । पूर्वकर्मदोषेण नरपति प्रति विषमचित्तः । दत्तं तस्य यौवराज्यम् ॥ ____ अन्यदा प्रत्यन्तवासी आटविको दुर्मतिर्नाम सामन्तराजो दुर्गभूमिबलगवितो वित्रस्तः सिंहराजस्य । निवेदितं राज्ञः। विसर्जितस्तेन
NAGEMENUSHREE
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org