________________
समराइच्चकहा
॥१४॥
BASSAGAR
जिओ तेण तस्मृवरि विक्खेवो। सभूमिबलगुणेणं च सो पराजिओ तेण । निवेइए य कुविओ राया, पयट्टो सयमेव अमरिसेणं । गओ बीओ भवे पयाणयतियं । एत्थन्तरम्मि सिन्धुनई पुलिणे परिवहन्ते पयाणए करिवरोवरिट्टिएणं जलाओ नाइदरम्मि 'अहो कटुंति जंपिरं दिटुं मणुयवन्द्रं । गओ तं चेव भूमिभागं राया जाव दिट्ठो तेण महाकाओ अइकसिणदेहच्छवी विणिन्तनयणविसजालाभासुरो गहियरसन्त- IP॥१४॥ मण्डुक्कगासो भयाणयवियरियाणणदुप्पेछो दुययरपवेल्लिरङ्गो महया कुररेण गसिजमाणो जुण्णभुयङ्गमो, कुररो वि दिग्गयकरोरुकारण रत्तच्छबीभच्छ एणं अयगरेण । जहा जहा य अयगरो कुररंगसइ, तहा तहा सो वि जुण्णभुयङ्गमं, जुण्णभुयङ्गमो वि य रसन्तमण्डुक्कयं ति । तं चेव एवंविहं जीवलोयसहावविन्भमं मूढहिययाणन्दकारयं सप्पुरिसनिव्वेयहेउं वइयरमवलोइऊण विसण्णो राया। चिन्तियं च णेणं, हन्त ! एवं ववत्थिए को उण इह उवाओ ? । गसियप्पाओ कुररो अयगरेणं, कुररेण वि भुयङ्गमो, भुयङ्गमेण मण्डुक्को त्ति कण्ठगयतस्योपरि विक्षेपः । स्वभूमिबलगुणेन च स पराजितस्तेन । निवेदिते च कुपितो राजा प्रवृत्तः स्वयमेवामर्षेण । गतः प्रयाणकत्रिकम् । अत्रान्तरे सिन्धुनदीपुलिने परिवहमाने प्रयाणके करिवरोपरिस्थितेन जलाद् नातिदूरे 'अहो कष्टम्' इति जल्पद् दृष्टं मनुजवन्द्रम् । गतस्तमेव भूमिभागं राजा यावद् दृष्टस्तेन महाकायोऽतिकृष्णदेहच्छवि विनिर्यन्नयनविषज्वालाभासुरो गृहीतरसमण्डूकग्रासो भयानकविवरिताननदुष्प्रेक्ष्यो द्रुततरप्रवेपमानाङ्गो महता कुररेण ग्रस्यमानो जीर्णभुजङ्गमः, कुररोऽपि दिग्गजकरोरुकायेन रक्ताक्षबीभत्सेनाजगरेण । यथा यथा च अजगरः कुररं असते, तथा तथा सोऽपि जीर्णभुजङ्गमम्, जीर्णभुजङ्गोऽपि च रसमण्डूकमिति । तदेव एवंविधं जीवलोकस्वभावविभ्रमं मूढहृदयानन्दकारकं सत्पुरुषनिर्वेदहेतुं व्यतिकरमवलोक्य विषण्णो राजा। चिन्तितं च तेन, हन्त ! एवं व्यवस्थिते कः पुनरिहोपायः ? । ग्रसितप्रायः कुररोऽजगरेण, कुररेणापि भुजङ्गमः, भुजङ्गमेनापि मण्डूक इति । कण्ठगतप्राणा अप्येते नान्योन्य
१ भयाणयदुप्पेच्छाणणो
Jain Education
national
For Private & Personal Use Only
www.ainelibrary.org