________________
समराइच्चकहा
॥ १४९ ॥
३८
Jain Education
पाणा वि एते न अनोन्नं विरमन्ति, अवि य अहिययरं पत्रत्तन्ति, न य अम्नयरविणासणाए मोयाविया एए संपयं जीवन्ति । ता किं इमिणा अपडियारगोयरेण वत्थुणा पुलोइणं । तज्जाविओ मत्तवारणो, गओ आवासणियाभूमि, आवासिओ सह कडएणं, कर्य उचियकरणिज्जं । तओ अद्धखीणाए जामिणीर सुत्तविउद्धो राया । अयगराइवइयरं सरिऊण चिन्तिउं पयत्तो | कहंविवागविरसा विसोत्रमा विसया । अबुहजणाण बहुमया विबुहजणविवज्जिया पावा । एयाणमेस लोभ करण मोचूण सासयं धम्मं । सेवेइ जीवियत्थी विसं व पावं सुहाभिरओ ||
दुक्खं पावस फलं नासओ पावस्स दुक्खिओ निच्चं । सुहिओ वि कुणउ धम्मं धम्मस्स फलं वियाणन्तो || aught इव लोओ तुच्छो इयरेण पन्नएणं व । एत्थ गसिज्जइ सो वि हु कुररसमाणेण अन्नेण || सोहि न एत्थ सक्सो जम्हा अयगरकयन्तवसगो त्ति । एवंविहे वि लोए विसयपसङ्गो महामोहो || विरमन्ति, अपि चाधिकतरं प्रवर्तन्ते, न चान्यतरविनाशनया मोचिता एते साम्प्रतं जीवन्ति । तत्किमनेनाप्रतीकारगोचरेण वस्तुना प्रलोकितेन । तद् यातो मत्तवारणः, गत आवसनिकाभूमिम्, आवासितः सह कटकेन, कृतमुचितकरणीयम् । ततोऽर्धक्षोणायां यामिन्यां सुप्तविबुद्धो राजा । अजगरादिव्यतिकरं स्मृत्वा चिन्तयितुं प्रवृत्तः । कथम्
आपातमात्रमधुरा विपाकविरसा विपोपमा विषया: । अबुधजनानां बहुमता विबुधजन वर्जिताः पापाः || एतेषामेव लोकः कृतेन मुक्त्वा शाश्वतं धर्मम् । सेवते जीवितार्थी विषमित्र पाप सुखाभिरतः || दुःखं पापस्य फलं नाशको पापस्य दुःखितो नित्यम् । सुखितोऽपि करोतु धर्म धर्मस्य फलं विजानन् ॥ मण्डूक इव लोकस्तुच्छ इतरेण पन्नगेनेव । अत्र प्रस्यते सोऽपि खलु कुररसमानेनान्येन ||
For Private & Personal Use Only
बीओ भवो
॥ १४९ ॥
nelibrary.org