SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ समराइच्च कहा ।। १५० ।। Jain Educatio ता अलं ये अणेयदुक्खतरुचीयभूषण अहोपुरिसिगाविकारपाएणं रज्जेणं ति । रज्जं हि नाम पायालं पित्र दुष्पूरं जिष्णभवणं पिव सुलहविवरं, खलसंगयं पित्र विरसावसाणं, वेसित्थियाहिययं पिव अत्थवल्लहं, वम्मीयं पित्र बहुभुयङ्ग, जीवलोयं पिव अगिट्टियकज्जं, सप्पकरण्डयं पित्र जत्तपरिवालणिज्जं अणभिन्नं विसम्भसुहाणं, वेसाजोच्त्रणं पित्र बहुजणाभिलसणीयं, अकारणं च सुद्धपरलो मग्गस्सति । ता एवं परिचय पव्वज्जामो धीरपुरिस सेवियं उभयलोयसुहावहं समणत्तणं ति । अह कहं पुण पत्थुयafter लाघवं न भविस्सइ ? | अहवा थेत्रमेयं एगजम्मपडिबद्धं ति । एवं चिन्तयन्तस्स अइक्कन्ता रयणी, कथं गोसकिच्चं, मन्तिमण्डलं । एत्थन्तरम्मि निवेइयं से विजयवइनामाए पडिहारीए - महाराय ! एसो खु दुम्मई देवं सयमेव पत्थियं वियाणिय चण्डं च देवसासणमवगच्छय सिरोहराबद्धपरसू देवसासणाइकमणजायपच्छायाचो कइवयपुरिसपरिवारिओ इहेवागओ देवदंसणसुहाभिलासी सोsपि खलु नात्र स्ववशो यरमादजगरकृतान्तवशग इति । एवंविधेऽपि लोके विषयप्रसङ्गो महामोहः || adise sनेकदुःखतरुवीजभूतेन आहोपुरुषिका विकारप्रायेण राज्येनेनि । राज्यं नाम हि पातालमिव दुष्पूरम्, जीर्णभवनमिव सुलभविवरम्, खलसंगतमिव विरसावसानम्, वेश्यास्त्रीहृदयभिव अर्थवल्लभम् वल्मिकमिथ बहुभुजङ्गम्, जीवलोकवानिष्ठित कार्यम्, सर्पकरण्डकमिव यत्नपरिपालनीयम्, अनभिज्ञ विश्रम्भसुखानाम्, वेश्यायौवनमिव बहुजनाभिलषणीयम्, अकारणं च शुद्धपरलोकमा - र्गस्येति । तत एतत्परित्यज्य प्रपद्यामहे (प्रत्रजामः) धीरपुरुषसेवितमुभयलोकसुखावहं श्रमणत्वमिति । अथ कथं पुनः प्रस्तुतवस्तुविषये लाघवं न भविष्यति ? | अथवा स्तोकमे तदेकजन्मप्रतिबद्धमिति । एवं चिन्तयतोऽतिक्रान्ता रजनी, कृतं प्रातः कृत्यम् प्रटिं मन्त्रिमण्डलम् । अत्रान्तरे निवेदितं तस्य विजयवतीनामया प्रतिहार्या - महाराज ! एप खलु दुर्मतिदेवं स्वयमेव प्रस्थितं विज्ञाय चण्डे च देवशासन tional For Private & Personal Use Only वीओ भवो ॥ १५०॥ Finelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy