SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा ॥१३६॥ 1 हासत्ता असियवसणा पुरओ महादुदरक्खसि त्ति । तओ य ते दद्दूण मच्चुभयवेविरङ्गो अवलोइयसयलदिसामण्डलो पुव्वदिसाए उदयगिरिसिहरसन्निहं निरूद्ध सिद्धगन्धव्वमिहुणगेयणपयारमग्गं महन्तं नग्गोहपायचं अवलोइऊग परिचिन्तिउं पयत्तो | कहं ? ज नाम कवि एवं रवितुरयखुरम छिन्नघणपत्तं । नग्गोहमारुहेजा छुट्टेज्ज तभो गइन्दस्स || इय चिन्तिऊण भीओ कुसमूईभिन्नपायतलमग्गो । वेगेण धाविऊणं वियर्ड वडपायचं पत्तो ॥ तं पेच्छिउं विष्णो नग्गोहं गयणगोयराणं पि । दुल्लङ्घणिज्जमुत्तुङ्गखन्धमा रुहि उमसमत्यो ॥ हथ मन्थरगण्डालिजालपामुक्कं । हुलियं समल्लियन्तं द वडपाय वुद्देसं ॥ अमहियभयपवेविरसव्यङ्गो वैष्णवयणतरलच्छं । एतो इओ नियन्तो पेच्छ कुवं तणोछन्नं ॥ readers areस्तीति । तथा च निशित करबालव्याप्रताग्रहस्ता विकरालवदनकाया भीमादृट्टहाससंयुक्ता असितवसना पुरतो महादुष्ट राक्षसी इति । ततश्च तां दृष्ट्वा मृत्युभयवेपमानाङ्गोऽवलोकितसकलदिग्मण्डल: पूर्वदिशि उत्यगिरिशिखरसन्निभं निरुद्ध सिद्धगान्धमिथुनगगनप्रचारमार्ग महान्तं न्यग्रोधपादपमवलोक्य परिचिन्तयितुं प्रवृत्तः । कथम् ? यदि नाम कथमप्येतं रवितुरगखुराग्रच्छिन्नघनपत्रम् । न्यग्रोधमारोहेयं मुच्येय ततो गजेन्द्रान् ॥ इति चिन्तयित्वा भीतः कुशसूचिभिन्नपादतलमार्गः । वेगेन धावित्वा विकटं वटपादपं प्राप्तः ॥ तं प्रेक्ष्य विषण्णो न्यग्रोधं गगनगोचराणामपि । दुर्लङ्घनीयमुत्तुङ्गस्कन्धमा रोदुमसमर्थः ॥ तावद् वनदुष्टहस्तिनं मन्थरगण्डालिजालप्रमुक्तम् । हुलितं (शीघ्रं) समालीयमानं दृष्ट्रा वटपादपोद्देशम् । १० गमण० ख । २ वरि क । ३ चुण्ण० क ग । ४ तणोच्छइयं क । Jain Education International For Private & Personal Use Only बीओ भवो ॥१३६॥ ainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy