________________
समराइच्च
बीओ भवो
| ॥१३५॥
॥१३५॥
कर
पत्तो य साल-सरल-तमाल-तालालि-बउल-तिलय-निचुल-अंकोल्ल-कलम्ब-वजुल-पलास-सल्लई-तिणिस-निम्ब-कुडयनग्गोह-खइर सज-धज्जुण-म्ब-जम्बुयनियरगुविलं दरियमयणाहखरनहरसिहरावायदलियमत्तमायाकुम्भत्थलगलियबहलरुहिरारत्तमुत्ताहलकुसुमपयरच्चियविस्थिण्णभूमिभागं वणकोल-सरह-वसह-पसय-वग्ध-तरच्छ-ऽच्छभल्ल-जम्बुय-गय-गवय-सीह-गण्डयाइरुटुटुसावयभीसणं दरियवणमहिसनहसमालोडियासेसपल्ललजलुच्छलन्तुत्तत्थजलयरमुकनायबहिरियदिसं महाडविं। तीए य तण्हाछुहाभिभूपण दरियवणदुट्ठसावयरवायण्णणुत्तत्थलोयणेणं दीहपहपरिस्समुप्पन्नसेयजलधोयगत्तेणं मूढदिसाचकं विसमपहखलन्तपयसंचारं परिभमन्तेण तेण दिवो य पलयघणवन्द्रसन्निहो निद्ववियाणेयपहिय जणवडिउच्छाहो गद्दब्भगज्जियरवावृरियवियडरण्णुद्देसो मग्गओ तुरियरियं धावमाणो उद्धीक उद्दण्डसुण्डो वणहत्थि त्ति । तह य निसियकरवालवावडग्गहत्था विगरालवयणकाया भीमट्ट
लजित्वा च देशं ग्रामाकरनगरपत्तनसनाथम् । स्तोकदिवसैनवरं कथंचित्पथः प्रभ्रष्टः ।।
प्राप्तश्च साल-सरल-तमाल-तालालि-बकुल-तिलक-निचुला-ऽङ्कोल्ल-कदम्ब-वजुल-पलाश-सल्लकि-तिनिश-निम्ब-कुटज-न्यग्रोधखदिर-सर्जा-र्जुना-म-जम्बूकनिकरगुपिलां दृप्तमृगनाथखरनखशिखरापात:लितमत्तमातङ्गकुम्भस्थलगलितबहलरुधिरारक्तमुक्ताफलकुसु. मप्रकरार्चितविस्तीर्णभूभिभागां वनकोल-शरभ-वृषभ-पसय-व्याघ्र-तरच्छा-ऽच्छ भल-जम्बूक-गज-गवय-सिंह-गण्डकादिरुष्टदुष्टश्वापदभीषणां दृप्तवनमहिषयूथसमालोडिताऽशेषपल्वलजलोच्छलदुत्रस्तजलचरमुक्तनादबधिरितदिशं महाटवीम् । तस्यां च तृष्णा-शुदभिभूतेन दृप्तवनदुष्टश्वापादरवाकर्णनोत्तस्तलोचनेन दीर्घपथपरिश्रमसमुन्पन्नस्वेदजलधौतगात्रेण मूढदिक्चक्र विषमपथस्खल पदसंचारं परिभ्रमता तेन दृष्टश्च प्रलयघनवन्द्रमन्निभो निष्ठापितानेकपथिक जनवद्धितोत्साहो गर्दभगर्जितरवापूरितविकटारण्योद्देशो मार्गतः त्वरितत्वरित धावन्
१ ०तस्थ ख । २ ० चक्क वि०क-ख । ३ ० रवाऊरिय० । ४ तुरियं ख-ग।
HASHASRANAGAR
Jain Education Armational
For Private & Personal Use Only
Sainelibrary.org