SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ समराइच्च बीओ भवं ॥१३४॥ ॥१३४॥ णि मुहदक्खाणि अणुहवन्ति पाणिणो, को वा एस्थ संसारचारगविमोयणसमत्थो भयव ! धम्मोति। धम्मघोसेण भणिय-वच्छ ! सुण, जं तए पुच्छियं___एत्थ ताव चउगइसमावन्नरूवो संसारो । गईओ पुण इमाओ । तं जहा-नरयगई, तिरियगई, मणुयगई, देवगई। मुहदुक्खचिन्ताए पुण, कुओ संसारसमावन्नाणं जाइजरामरणपीडियाणं रागाइदोसगहियाणं विसयविसावहियचेयणाणं च सत्ताणं मुहं ति ? | न किंचि सुहं, बहुं च दुक्खं । एत्थ मे मुण नायं जह नाम कोइ पुरिसो धणियं दालिद्ददुक्खसंतत्तो । मोत्तण नियं देसं परदेसं गन्तुमारो ।। लड़े ऊण य 'देसं गामागरनयरपट्टणसणाहं । थेवेदिय हेहि नवरं कहंचि पन्थाउ पब्भट्ठो॥ सिंहकुमारेण भणितम्-शोभनं ते निर्वेदकारणम् । अथ कतिगतिसमापन्नरूपः पुनरेष संसारः, किंविशिष्टानि वा इह शारीरमानसानि सुखदुःखानि अनुभवन्ति प्राणिनः, को वाऽत्र संसारचारकविमोचनसमर्थो भगवन् ! धर्म इति ? धर्मघोषेण भणितम्-वत्स ! शृणु, यत्त्वया पृष्टम्____ अत्र तावञ्चतुर्गतिसमापन्नरूपः संसारः । गतयः पुनरिमाः । तद्यथा-नरकगतिः, तिर्यग्गतिः, मनुजगतिः, देवगतिः । सुखदुःखचिन्तया पुनः, कुतः संसारसमापन्नानां जातिजरामरणपीडितानां रागादिशेषगृहीतानां विषयविषापहृतचेतनानां च सत्त्वानां सुखम्-इति ? न किंचित्सुखम् , बहु च दुःखम् । अत्र मम शृणु ज्ञातम् यथा नाम कोऽपि पुरुषो भृशं दारिद्रयदुःखसंतप्तः । मुक्त्वा निजं देशं परदेशं गन्तुमारब्धः ।। १ तं सो २ थेवेहि दियहेहि कहं ० ख । BASAHARSA Jain Education For Private & Personal Use Only lainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy