________________
समराइच्च
बीओ भवं
॥१३४॥
॥१३४॥
णि मुहदक्खाणि अणुहवन्ति पाणिणो, को वा एस्थ संसारचारगविमोयणसमत्थो भयव ! धम्मोति। धम्मघोसेण भणिय-वच्छ ! सुण, जं तए पुच्छियं___एत्थ ताव चउगइसमावन्नरूवो संसारो । गईओ पुण इमाओ । तं जहा-नरयगई, तिरियगई, मणुयगई, देवगई। मुहदुक्खचिन्ताए पुण, कुओ संसारसमावन्नाणं जाइजरामरणपीडियाणं रागाइदोसगहियाणं विसयविसावहियचेयणाणं च सत्ताणं मुहं ति ? | न किंचि सुहं, बहुं च दुक्खं । एत्थ मे मुण नायं
जह नाम कोइ पुरिसो धणियं दालिद्ददुक्खसंतत्तो । मोत्तण नियं देसं परदेसं गन्तुमारो ।।
लड़े ऊण य 'देसं गामागरनयरपट्टणसणाहं । थेवेदिय हेहि नवरं कहंचि पन्थाउ पब्भट्ठो॥
सिंहकुमारेण भणितम्-शोभनं ते निर्वेदकारणम् । अथ कतिगतिसमापन्नरूपः पुनरेष संसारः, किंविशिष्टानि वा इह शारीरमानसानि सुखदुःखानि अनुभवन्ति प्राणिनः, को वाऽत्र संसारचारकविमोचनसमर्थो भगवन् ! धर्म इति ? धर्मघोषेण भणितम्-वत्स ! शृणु, यत्त्वया पृष्टम्____ अत्र तावञ्चतुर्गतिसमापन्नरूपः संसारः । गतयः पुनरिमाः । तद्यथा-नरकगतिः, तिर्यग्गतिः, मनुजगतिः, देवगतिः । सुखदुःखचिन्तया पुनः, कुतः संसारसमापन्नानां जातिजरामरणपीडितानां रागादिशेषगृहीतानां विषयविषापहृतचेतनानां च सत्त्वानां सुखम्-इति ? न किंचित्सुखम् , बहु च दुःखम् । अत्र मम शृणु ज्ञातम्
यथा नाम कोऽपि पुरुषो भृशं दारिद्रयदुःखसंतप्तः । मुक्त्वा निजं देशं परदेशं गन्तुमारब्धः ।। १ तं सो २ थेवेहि दियहेहि कहं ० ख ।
BASAHARSA
Jain Education
For Private & Personal Use Only
lainelibrary.org