SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ समराइच्च कहा ॥१३३॥ अक्कन्दणविलवणवावडस्स मे परियणस्स विमुक्का जीविएणं, कयं से उद्धदेहियं । तओ अहं तभिब्वे एणं चेव पवड़माणसंवेगो तबीओ भवो 'धिरत्थु जीवलोयस्स' ति परिचिन्तिऊण य असारयं चइ ऊण किलेसायासकारिणं सङ्गं पवनो पन्वज्जं ति । सा उण तवस्सिणी तहा मरिऊण समुप्पन्ना तमप्पहाभिहाणाए नरयपुढवीए । आउंच से इगवीसं सागराई। एयं मे चरियं ति ॥ एयं च सोऊण ॥१३३॥ संजाओ रायनायराणं निवेओ। पुच्छियं च राहणा। भयवं, को उण तीए सचओ य परिणामो भविस्सइ ? | भयवया भणियं । तीसे अणन्तसंसारावसाणे मुत्ती, मम उण इहेव जम्मे त्ति ॥ तओ अहमेयमायण्णिऊण तस्स चेव भयवओ सभीवे अणेयनायरजणपरिगओ पवनो पव्वजं । एयं मे विसेसकारणं ति ॥ सीहकुमारेण भणियं-सोहणं ते निवेयकारणं अह कइगइसमावन्नरूबो उण एस संसारो, किंविसिहाणि वा इह सारीरमाणसाइति शब्दायिता गारुडिकाः। दृष्टा च तैः । विषण्णाश्च ते । भणितश्च तैः-सार्थवाहपुत्र ! कालदष्टा खलु एषा, न गोचरा मन्त्रस्य । ततो न कुपितव्यं त्वयेति भणित्वा निर्गता गारुडिकाः । तत आक्रन्दनविलपनव्यापृतस्य मे परिजनस्य विमुक्ता जीवितेन, कृतं तस्यौदैहिकम् । ततोऽहं तन्निदेनैव प्रवर्धमानसंवेगो 'धिगस्तु जीवलोकस्य' इति परिचिन्त्य च असारं त्यक्त्वा क्लेशायासकारिणं सङ्ग प्रपन्नः प्रवज्यामिति । सा पुनः तपस्विनी तथा मृत्वा समुत्पन्ना तमःप्रभाभिधानायां नरकधिव्याम् । आयुश्च तस्या एकविंशतिः सागराणि । एतन्मे चरितमिति ।। एतच्च श्रुत्वा संजातो राजनागराणां निर्वेदः । पृष्टं च राज्ञा-भगवन् ! कः पुनस्तस्याः भवतश्च परिणामो भविध्यति । भगवता भणितम्-तस्या अनन्तसंसारावसाने मुक्तिः, मम पुनरिहेव जन्मनीति ॥ ततोऽहमेताकर्ण्य तस्यैव भगवतः समीपे अनेकनागरजनपरिगतः प्रपन्नः प्रव्रज्याम् । एतन्मे विशेषकारणमिति ॥ १ ०मायण्णिव ख. सम०१२ 34 ducatol ational For Private & Personal Use Only Mainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy