SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ मराइच्च कहा ॥१३२॥ Jain Education मुद्दारयणं । विलिया सा । लक्खिओ से भादो । तओ अहं सिग्घमेव निग्गओ गेहाओ । चिन्तियं च तीए-दिनं इमेण कुण्डलजुयलं किमेत्थ कायव्वं । जायं मे लहुत्तं, पणट्टो एसो वि । ता जाव सयणवग्गे वि मे लाघवं न उप्पज्जइ, ताव वावाएमि एयं ति । एसो य एत्थ उवाओ, सज्जघायणं से कम्मणजोगं पउज्ञ्जामि । कओ तीए केवलाए चेव अणेयमरणावहदव्वसंजोएणं जोगी । संठवन्ती यवमेगदेसे डक्का भुयङ्गमेणं । साहियं च मे पुरोहिणं रुद्ददेवेणं । गओ अहं ससम्भन्तो गिहं । दिट्टा य कसिणमण्डलविसवाविय सरीरा जीवियमेत्त मेसा नन्दयन्ती । तं च तहाविदं दद्दूण समुपपन्ना मे चिन्ता । धिरत्थु माइन्दजालसरिसस्स जीवलोयस्स । बाहजलभरियलोयणेणं च सगग्गयक्खरं भणिया मए । सुन्दरि, किं ते बाहइ ? जाव न जंप त्ति । तओ विसण्णो अहं, पणड़ा जीवि - यासा । तहावि 'गारुडिया एत्थ पमाणं, अचिन्ता मन्तसत्ति'त्ति सदाविया गारुडिया । दिट्ठा य तेहिं । विसण्णा य ते । भणिओ य | सत्थवाहपुत्त, कालदट्ठा खु एसा न गोयरा मन्तस्स । तान कुप्पियव्वं तुमए त्ति भगिऊग निग्गया गारुडिया । तओ च मे चिन्ता 'किमेतत्पुनर्लब्धम्' इति । अत्रान्तरे साध्वसा इवागता नन्दयन्ती । दृष्टं च तथा मम हस्ते मुद्रारत्नम् । व्यलीका सा, लक्षितस्तस्य भावः । ततोऽहं शीघ्रमेव निर्गतो गेहात् । चिन्तितं च तया दृष्टमनेन कुण्डलयुगलम्, ततः किमत्र कर्तव्यम् । जातं मे लघु, एषोऽपि । ततो यावत्स्वजनवर्गेऽवि मे लाघवं नोत्पद्यते तावद् व्यापादयाम्येतमिति । एष चात्रोपायः, सद्योघातनं तस्य कार्मणयोगं प्रयुजे । कृतस्तया एव अनेकमरणावद्रव्यसंयोगेन योगः । संस्थापयन्ती च तमेकदेशे दुष्टा भुजङ्गमेन | कथितं च मे पुरोहितेन रुद्रदेवेन । गतोऽहं ससंभ्रान्तो गृहम् दृष्टा च कृष्णमण्डलविषव्याप्तशरीरा जीवितमात्रशेषा नन्दयन्ती । तां तथाविधां दृष्ट्वा समुत्पन्ना मे चिन्ता, धिगस्तु मायेन्द्रजालसदृशं जीवलोकम् । बाष्पजलभृतलोचनेन च सगद्दाक्षरं भणिता मया - सुन्दरि ! किं ते बाधते ? यावन्न जल्पति इति । विषण्णोऽहं प्रनष्टा जीविताशा । तथाऽपि 'गाडिका अत्र प्रमाणम्, अचिन्त्या मन्त्रशक्तिः' tional For Private & Personal Use Only बीओ भवो ॥१३२॥ winelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy