SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ समराइच्च कहा R%A4%AECECPECRECE जाया य उचियसमएणं । पइटावियं च से नाम नन्दयन्ति त्ति । पत्ता य जोवणं, विइण्णा य मज्झं । निव्वत्तियं पाणिग्गहणं । समु लाबीओ भवो प्पन्नो य मे तं पद सिणेहो, तीए वि य तहेव । एवं च विसयसुहमणुहवन्ताणं गो कोइ कालो। पुव्यकयकम्मदोसेण य से ममोपरि वश्चणापरिणामो नावेइ, जेण समप्पियसबघरसारा वि मायाए वबहरइ । साहियं च मे परियणेणं, न उग पत्तियामि त्ति । अन्नया ॥१३॥ य साहियं मे तीए। जहा पणटुं सव्वसारं कुण्डलजुयलं । तं पुण संयं चेव अवहरिऊण समाउलीभूया । भणिया य तओ मए । सुन्दरि, थेवमेयं ति, किमेदहमेत्तेणं संरम्भेण । अन्नं ते कुण्डर जुयलं कारावेमि । कारावियं कुण्डलजुयलं । अइकन्तेसु कइवयदिणेसु अब्भङ्गगवेलाए समप्पियं से नामङ्कियमुद्दारयणं, संगोवियं च तीए निययाभरणकरण्डए । वत्ते य हाणभोयणसमए काऊणम रायं परिगेहिऊण तम्बोलं असंजायासंकेण चेव तओ करण्ड गाओ सई चेव गहियं मए मुद्दारयणं । दिटुं च पुन्वनर्से सन्यसारं कुण्डलजुयलं । जाया य मे चिन्ता 'किमयं पुणो लद्ध'ति । एत्थन्तरंमि ससज्झसा विय आगया नन्दयन्ती । दिटुं च तीए मज्झ हत्थंमि चोचितसगयेन । प्रतिष्ठापितं च तस्या नाम नन्दयन्ती इति । प्राप्ता च यौवनम् , वितीर्णा च मह्यम् । निर्वतितं पाणिग्रहणम् । समुत्पन्नश्च मे तां प्रति स्नेहः, तस्या अपि च तथैव । एवं च विषयसुखमनुभवतोगतः कोऽपि कालः । पूर्वकृतकर्मदोषेण च तस्या ममोपरि कञ्चन परिणामो नापति, येन समर्पितसर्वगृहसाराऽपि मायया व्यवहरति । कथितं च मम परिजनेन, न पुनः प्रत्येमीति । अन्य च कथितं मे तया, यथा-प्रनष्टं सर्वसारं कुण्डलयुगलम् , तत्पुनः स्वयमेवापहृत्य समाकुलीभूता । भणिता च ततो मया-सुन्दरि ! स्तोकमेतदिति, किमेतावन्मात्रेण संरम्भेण ।। अन्यत्ते कुण्डलयुगलं कारयामि । कारितं च कुण्डलयुगलम् । अतिक्रान्तेषु कतिपयदिनेषु अभ्यङ्गनवेलायां समर्पितं तस्य नामाङ्कितं मुद्रारत्नम् , संगोपितं च तया निजकाभरणकरण्डके । वृत्ते च स्नानभोजनसमये कृत्वाऽङ्गरागं परिगृह्य ताम्बूलमसंजाताशङ्कनैव ततः करण्डकात् स्वयमेव गृहीतं मया मुद्रारत्नम् । दृष्टं च पूर्वनष्टं सर्वसारं कुण्डलयुगलम् । जाता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy