SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ A बीओ भवो ॥१३०॥ A समराइच्च-G | समणलिङ्ग । परिवालिऊण अहाउयं उववन्नो हेट्ठिमोवरिमगेवेज्जए किंचूणपणुवीससागरोचमाऊ देवो; इयरो वि दोणभो तहाविहरुद्द- कहा ज्झाणोवगओ धूमप्पभाए पुढवीए दुवालससागरोवमाऊ नारगोत्ति ॥ तो अहं सुराउयमणुभुजिऊण चुओ समाणो इहेव जम्बुद्दीवे दीवे एत्थ चेव विजए चम्पावासे नयरे माणिभद्दस्स से द्विस्त धारिणीए भारियाए कुच्छिसि पुत्तत्ताए उववन्नो, जाओ य उचियसम॥१३०॥ एणं । पइटावियं मे नाम पुण्णभदो त्ति । पढमं च किल मए घोसमुच्चारयन्तेण 'अमर' ति संलत्तं । अओ दुइयं पि मे नाम अमरगुत्ती त्ति । सायगिहुप्पत्तीए य आ बालभावाओ चेव पपन्नो मए जिणदेसिओ धम्मो । एत्यन्तरंमि य इयरो वि तओ नरगाओ उव्वट्टिऊण संयंभूरमणे समुद्दे महामच्छो भविय अञ्चन्तपावदिट्ठी मओ समाणो तीए चेव धूमप्पभाए दुवालससागरोवमाऊ चेव नारगो होऊण उचट्टो समाणो नाणातिरिएसु आहिण्डिय तमि चेव नयरे नन्दावत्तस्स से द्विस्स सिरिनन्दाए भारियाए कुच्छिसि धूयत्ताए उववन्नो दृष्टो पञ्चत्वमुपगतो द्रोणक इति । समुत्पन्नो मे निर्वे: । चिन्तितं मया-धिगस्तु जीवलोकस्य, एवमवसानं संसारचेष्टितम् । ततोऽहं तस्य मृतकृत्यं कृत्वा तन्निर्वेदेनैव प्रतिपन्नो मानभङ्गगुरुसमीपे श्रमणलिङ्गम् । परिपाल्य यथाऽऽयुरुपपन्नोऽधस्तनोपरितनौवेयके किश्चिदूनपञ्चविंशतिसागरोपमायुदेवः, इतरोऽपि द्रोणकस्तथाविधरौद्रध्यानोपगतो धूमप्रभा पृथिव्यां द्वादशसागरोपमायुरिक इति । ततोऽहं सुरायुरनुभुज्य च्युतः सन् इहैव जम्बूद्वीपे द्वीपे अत्रैव विजये चम्पावर्षे नगरे म.णिभद्रस्य श्रेष्ठिनो धारिण्या भार्यायाः कुक्षौ पुत्रतयोपपन्नः, जातश्चोचितसमयेन । प्रतिष्ठापितं मे नाम पूर्णभद्र इति । प्रथमं च किल मया घोषमुबारयता 'अमर' इति संलपितम् , अतो द्वितीयमपि मे नाम अमरगुप्त इति । श्रावकगृहो पत्या च आ बालभावादेव प्रपन्नो मया जिनदेशितो धर्मः । अत्रान्तरे च इतरोऽपि ततो नरकाबृत्त्य स्वयंभूरमणे समुद्रे महामत्स्यो भूत्वा अत्यन्तपापदृष्टिमतः सन् तस्यामेव धूमप्रभायां द्वादशसागरोपमायुरेव नारको भूत्वा उद् वृत्तः सन् नानातिर्थनु आहिण्ड्य तस्मिन्नेव नगरे नन्दावर्तस्य श्रेष्ठिनः श्रीनन्दाया भार्यायाः कुक्षौ दुहितृतयोपपन्नः, जाता %ESARI--- Jain Educatio n al For Private & Personal Use Only Hadiyainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy