________________
मराइच्चकहा
॥ १२९ ॥
33
Jain Education
एसो, न य मुणइ जहद्वियं णे कोइ ववहारं । ता किं अवलम्बामि ? | अहवा एयम्मि परिपन्थगे न मे अलियवयणं निव्वह । ता वावामि एयं । तओ 'जमहं : भणिस्सामि, तं चेव अग्विस्सइ' त्ति संपहारिऊण पारद्धो तेण समुवयारो । काराविओ महन्तो पासाओ, उरिभूमिभा य तस्स अणियमियखीलजालो णिज्जूहगो । चिन्तियं च तेणं । वीरदेवं पासायपवेसनिमित्तं निमन्तिऊण दंसेमि से निज्जूहगं । तओ सो रम्मदंसणीययाए निज्जूहगस्स सहसा आरोहइस्सइ । तओ य तन्निवडणेण निवडिओ समाणो न भविस्सइ ति । एवं च कए समाणे लोयवाओ वि परिहरिओ होइ । संपाइयं तेण जहासमीहियं । भुतुत्तरकालंमि य आरूढा दुवे वि अम्हे सपरिवारा पासायं । एत्थन्तरंमि य पणट्टा से मई । मम दंसणनिमित्तं केवलो चेवारूढो निज्जूहगं । जाव य नारोहामि अयं ताव निवडिओ | हाहारखं करेमाणो समोइण्णो अहयं जाव दिट्ठो पञ्चत्तमुवगओ दोणगो त्ति । समुप्पन्नो मे निव्वेओ । चिन्तियं मए । farत्थु जीवलोयस, एवमवसाणं संसारचेट्ठियं । तओ अहं तस्स मयकिच्चं काऊण तन्निवेएण चेव पडिवन्नो माणभङ्गगुरुसमी वे तेन- अजितं प्रभूतं द्रविणजातम्, भागिकश्च वीरदेव एतस्य ततः केन पुनरुपायेन वञ्चयितव्य एषः, न च जानाति यथास्थितमावयोः कोsपि व्यवहारम् । ततः किमवलम्बे ? । अथवा एतस्मिन् परिपन्थिनि न मेऽलीकवचनं निर्वहति, ततो व्यापादयाम्येतम् । ततो 'यदहं यति' इति संप्रधार्य प्रारब्धस्तेन समुपचारः । कारितो महान् प्रासादः उपरि भूमिभागे च तस्य अनिय मितकीलजालो निर्यूहकः । चिन्तितं च तेन वीरदेवं प्रासादप्रवेशनिमित्तं निमन्त्र्य दर्शयामि तस्य निर्यूहकम् । ततः स रम्यदर्शनीयतया निर्यूहकस्य सहसा आरोक्ष्यति । ततश्च तन्निपतनेन निपतितः सन् न भविष्यति ( जीविष्यति इति । एवं च कृते सति लोकवादोऽपि परिहृतो भवति । संपादितं च तेन यथासमीहितम् । भुक्तोत्तरकाले चारूढौ द्वावपि आवां सपरिवारौ प्रासादम् । अत्रान्तरे च प्रष्ट तस्य मतिः । मम दर्शननिमित्तं केवल एवारूढो निर्यूहकम् । यावच्च नारोहाम्यहं तावन्निपतितः । हाहारवं कुर्वन् समवतीर्णोऽहं यावद्
For Private & Personal Use Only
बीओ भवो
॥ १२९ ॥
nelibrary.org