SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ SCORG समराइच कहा ॥१२८॥ पुत्तनाए उववन्नो। इयरो वि तो नरगाओ उच्चट्टिय उरगत्तणं पाविऊणमणेगसत्तवावायणपरो दावाणलदडदेहो मरि ऊण तीए चेव पीओ भवो पङ्कप्पभाए पुढबीए किंचूणदससागरोरमाऊ नारगो होऊण तओ उचट्टो, तिरिएमु आहिण्डिय तम्मि चेव हथिगाउरे इन्दनामस्स बुद्ध सेटिस्स नन्दिमईए भारियाए कुच्छिसि पुत्त ताए उपबन्नो ति। उचियसमयम्मि जाया अम्हे । पइटावियाई नामाइं-ममं वीरदेवो, 11 ॥१२८॥ इयरस्स दोणगो त्ति । पत्ता य कुमारभावं, समप्पिया य ले हायरियस्स । जाया य अम्हागं पुचवणिया चेव पिई । तओ गहियकलाकलावेणं मए पडिवन्नो माणभङ्गगुरुसमी वे जिणदेसिओ धम्मो, ममोवयारवञ्चणकुसलेण दबओ दोणएणावि। तओ य मे धम्माणुराएण तप्पभिइ तं पइ समुप्पमा थिरयरा पिई । समप्पियं से पभूयं दविणजायं । भणिओ य एसो-'यत्र हरह अणिन्दिएण मन्गेण' ! तओ सो ववहरिउमारद्धो । विद्वत्तं च तेग पभूयं दविणजायं । एत्यन्तरम्मि पुवकयकम्मवासणादोसेण जाओ से ममोपरि अडिगो वश्चगापरिणामो । चिन्तियं च तेणं-अज्जियं पभूयं दविणजाय, भागिओ य वीरदेवो एयस्त, ता केग उग उवाएण वश्चिययो लक्ष्मीमत्या भार्यायाः कुक्षौ पुत्रायोपपन्नः । इरोऽपि ततो नरकादुवृत्त्य उरगत्वं प्राप्यानेकसत्त्वव्यापादनपरो दावानलग्धदेहो मृत्वा तस्यामेव पंकप्रभायां पृथिव्यां किञ्चिदूनदशसागरोपमायुरको भूत्वा तत उद्वृत्तः तिर्यक्षु आहिण्डय तस्मिन्नेव हिितनापुरे इन्द्रनाम्नो वृद्धश्रेष्ठिनो नन्दिमत्या भार्यायाः कुक्षौ पुत्रारोपपन्न इति । उचितसमथे जातावावाम् । प्रतिष्ठापिते नाम्नी-मम वीरदेवः, इतरस्य द्रोणक | इति । प्राप्तौ च कुमारभावम् , समर्पितौ च देखाचार्यस्य । जाता चावयोः पूर्ववर्णिता एवं प्रीतिः । ततो गृहीतकलाकलापेन मया प्रति पन्नो मानभङ्गगुरुसमीपे जिनदेशितो धर्मः, ममोपचारकचनाकुशलेन द्रव्यतो द्रोणकेनापि । ततश्च मे धर्मानुरागेण तत्प्रभृति तं प्रति समुत्पन्ना स्थिरतरा प्रीतिः । समर्पितं तस्य प्रभूतं द्रविणजातम् । भणितश्च एषः-व्यवहरत अनिन्दितेन मार्गेण । ततः स व्यवहर्तुमारब्धः। अर्जितं च तेन प्रभूतं द्रविणजातम् । अत्रान्तरे पूर्वकृतकर्मवासनादोषेण जातस्तस्य ममोपरि उधिको वचनापरिणामः । चिन्तित SAHITRAKAASHISH Jain Education .onal For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy