SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ समराइच्च कहा ॥१२७॥ 1 बिसलड्डुगो, दिन्नो ममं च इयरो त्ति । पत्ता अम्हे जाव येववेलाए चैव थारिओ धणदेवो । तओ 'किमेयं ति' आउलीहूओ अहं जा किंकाव्यमूढो क्षेत्रकालं चिद्वामि, तात्र अच्चुरायाए विसस्स विचित्तयाए कम्मपरिणामस्त उवरओ धणदेवो । जाया मे चिन्ता'हा केण उण एयं ववसियं' ति । तओ अमुयिवुत्तन्तो महासोयाभिभूयमाणसो आगओ सनयरं । सिद्धो वुत्तन्तो तस्स माणुसाणं । विष्णं च तेर्सि अमहिययरं रयणजायें। सेसरयणजाये पिय जहाणुरूवं कुसलपकखे निरज्जिऊ तन्निव्वे एण वेत्र तयप्पमिइमन्ना सिङ्गो बन्नो देवसेणायरियसमीवे पव्वज्जं ति । परिवालिऊण अहाउयं विहिणा य मोनूण देहं पाणयम्सि कप्पे उपबन्नो एगूसागरोमाऊ देवोत्ति, इयरो वि विसमरणाणन्तरं पङ्कष्पभाए पुढवीए नवसागरोत्रमाऊ नारगो ति । त अहमहाउयं अणुवालिऊ चुओ समाणो इहेब जम्बुद्दीवे दीवे एरवए खेत्ते हत्थिणाउरे नयरे हरिनन्दस्स गाहावइस्स लच्छिमईए भारियाए कुच्छिसि गोधनम् | कारितं च तेन भोजनम्, प्रक्षिप्तं चैकस्मिन् लड्डुके विषम् । चिन्तितं च तेन एतं तस्मै दास्यामि' इति । आगच्छतोऽनेकविकल्पापहृतचित्तस्य संजातो विपर्ययः । भोजनवेलायां तेन गृहीतो विषलड्डुकः, वृत्तश्च मद्यमितर इति । प्रभुक्तवत्वां यावत्स्तोकवेलायामेव स्तारितो धनदेवः । ततः 'किमेतद्' इति आकुलीभूतोऽहं यावत् किंकर्तव्यमूढः सोककालं तिष्ठामि तावत्युतया विषस्य विचित्र या कर्मपरिणामस्योपरतो धनदेवः । जाता मे चिन्ता - हा ! केन पुनरेतद् व्यवसितम् ' इति । ततो ज्ञतवृत्त न्तो महाशोकाभिभूतमानस आगतः स्वनगरम् । शिष्टो वृत्तान्तस्तस्य मानुषाणाम् । वितीर्ण च तेभ्योऽधिकतरं रत्नजातम् । शेषरत्नजातमपि च यथानुरूपं कुशलपक्षे नियुज्य तन्निर्वेदेनैव तत्प्रभृति अज्ञातविषयसङ्गः प्रपन्नो देवसेनाचार्यसमीपे प्रत्रज्यामिति । परिपालय यथाऽऽयुविबिना च मुक्त्वा देहं प्राणते कल्पे उपपन्न एकोनविंशतिसागरोपमायुर्देव इति, इतरोऽपि विषमरणानन्तरं पङ्कप्रभायां पृथिव्यां नवसागरोपमायुर्नारक इति । ततोऽहं यथाऽऽयुरनुपालय युतः सन् इहैव जम्बूद्वीपे द्वीपे ऐवते क्षेत्रे हस्तिनापुरे नगरे हरिनन्देर्गाथा पते Jain Education International For Private & Personal Use Only बीओ भवो ॥१२७॥ www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy