________________
CA
बीओ भवो
समराइच्चकहा
| ॥१२६॥
-
॥१२६॥
RECRRC-RG
सत्तसागरोवमाऊ तत्थेव उववज्जिय तो य उचट्टो नाणातिरिएम आहिण्डिय तस्वैव नयरे सोमसत्थवाहस्स नन्दिमईए भारियाए पुत्तत्ताए उजवन्नो त्ति । उचियसमयम्मि जाया अम्हे, पना बालभावं । पइटावियाई नामाई-मझं अणङ्ग देवो, इयरस्स धगदेवो त्ति । आबालभावो जाया पिई मम सब्भावओ, इयरस्त कइयवेणं । कुमारभावम्मि य पत्तो मए देवसेगगुरुसमीचे समण्णुभासिओ धम्मो । पत्ता य जोवणं । सन्ते विय पुबपुरिसज्जिए दविणजाए अभिमाणओ 'किमणेण पुन्यपुरिसजिएणं' ति दन्यसंगहनिमित्तं गया रयणदीयं । विद्वत्ताई रयणाई, कया संजुत्ती, पयट्टा नियदेसमागन्तुं । एत्यन्तरम्मि य पुचकयकम्मदो सेण चिन्तियं धणदेवेण-कहं पुणो वश्चियव्यो एस अगङ्गदेवो । वियपिया य तेणं अणेगे मिच्छावियप्पा । ठाविओ सिद्धन्तो। अबाबाइओ एस न तीरए पश्चिउंति, ता यावारमि एयं । परिचिन्तिओ उवाओ 'भोयणे से विसं देमि' त्ति । अन्नया य सस्थिमईसन्निवेसमणुपत्ताणं भोथणनिमित्तं गओ धणदेवो इट्टमग्गं । कारावियं च तेण भोयणं, पक्खित्तं च एगम्मि लड्डुगे विसं । चिन्तियं च तेणं-एयं से दाहामि ति। आगच्छन्तस्स अणेगवियप्पावहरियचित्तस्स संजाओ विवज्जो। भोयणवेलाए गहिओ तेण पपन्नः । ततः सिंहतयोपपद्य पुनरपि मृत्वा सप्तसागशेपमायुस्तत्रैवोपपद्य ततश्चोवृत्तो नानातिर्यक्षु आहिण्ज्य तत्रै नगरे सोमसार्थवाहस्य नदिमत्यां भार्यायां पुत्रतयोपपन्न इति । उचितसमये जातावावाम् , प्राप्तौ बालभावम् । प्रतिष्ठापिते नाम्नी-मानङ्गदेवः, इतरस्य धनदेव इति । आवालभावात् जाता प्रीतिर्मग सद्भावतः, इतरस्य कैतवेन । कुमारभाचे च प्राप्तो मया देवसेनगुरुसती सर्वज्ञाषितो धर्मः। प्राप्तौ च यौवनम् । सत्यपि पूर्वपुरुषसमजिते द्रविणजाते अभिमानतः 'किमनेन पूर्वपुरुषसमर्जितेन' इति संग्रहनिमित्तं गतो रत्नद्वीपम् । अर्जितानि रत्नानि, कृता संयुक्तिः, प्रवृत्ता निजदेशमागन्तुम् । अत्रान्तरे च पूर्वकृतकोषेण चिन्तितं धनदेवेन-कथं पुनईश्चयितव्य एषोऽनङ्गदेवः । विकल्तिाश्च तेनाने निमाविकल्पाः । स्थापितः सिद्धान्तः । अव्यापादित एष न पार्यते व तुम् इति, ततो व्यापादयामि एतम् । परिचिन्तितश्वोपायः 'भोजने तस्य विपं ददामि' इति । अन्यदा च स्वस्तिमतिसन्निवेशमनुप्राप्तोर्मोजननिमित्त
SACREC E
Jain Education Intemational
For Private & Personal Use Only
wwwjainelibrary.org