________________
SARAL
समराइच्च-8
जार अइक्वन्तेसु पञ्चसु पयाण पसु परिवहन्ते सत्थे रायात्तणीओ नाइदूरदेसभाए दिट्ठो कङ्कालमेलसेसो घामपासावडियदविणजाओल बीओ भवो कहा
केसरिणा दीहनिदावसमुवणीओ अणहगो त्ति । दविणोवलम्भेण पञ्चभिन्नाओ अम्हेहिं । तओ तं तहाविहविवागं पेच्छिऊण
समुप्पन्नो मे विवेगो, खओवसममुक्गयं चारित्तमोहणीयं । संजाओ सयलजीवलोयदुल्लहो चरणपरिणामो । तओ अहं तहाविहप- ॥१२५॥ ॥१२५॥
वडमाणपरिणामो चेव आगओ सनयरं । पवनो य जहाविहीए विजयवद्धणायरियसमीवे पव्वज्ज । अहाउयमणुवालिऊण विहिणा य मोत्तण देंह, उववन्नो सोलससागरोवमाऊ वैमाणियत्ताए महासुक्ककप्पम्मि, इअरो वि य अगहगो सीहवावाइयसरीरो सत्तसागरोवमहिई वालुगप्पहाए नारगो त्ति । तो अहमहाउयं पालिऊण देवलोगाओ चुओ समाणो इहेब जम्बुद्दीवे दीवे भारहे वासे रहवीरउरे नयरे नन्दिवद्धगस्त माहावइस्स सुरसुन्दरीए भारियाए कुच्छिसि पुत्तत्ताए उववन्नो म्हि । इयरो वि तो नरगाओ उबट्टिऊण विझगिरिपयए अगसत्तशवायणपरो सीहत्ताए उववन्नो। तओ सीहत्ताए उववजिऊण पुणो विमरिऊण रत्नपुरं यावतिक्रान्तेषु पञ्चसु प्रयाणकेषु परिवहति साथै राजवर्तनीतो नातिदूरदेशभागे दृष्टः कङ्कालमात्रशेषो वामपार्थापतितद्रविणजातः केसरिणादीनिद्रावशमुपनीतोऽनहक इति । द्रविणोपलम्भेन प्रत्यभिज्ञात आवाभ्याम् । ततस्तं तथाविधविपाक प्रेक्ष्य समुत्पन्नो मे विवेकः, क्षयोपशममुपगतं चारित्रमोहनीयम् , संजातः सकलजीवलोकदुर्लभश्चरणपरिणामः । ततोऽहं तथाविधप्रबर्द्धमानपरिणाम एव
आगतः स्वनगरम् । प्रपन्नश्च यथाविधि विजयवर्द्धनाचार्यसमीपे प्रव्रज्याम् । यथाऽऽयुष्कमनुपाल्म विधिना च मुक्त्या देहम् , उपपन्नः पोशसागरोपमायुर्वैमानिकतया महाशुक्रकल्पे, इतरोऽपि चाणहकः सिंहव्यापादितशरीरः सप्तसागरोपमस्थितिालुकाप्रभायां नारक
इति । ततोऽहं यथाऽऽयुः पालयित्वा देवलोकान् च्युतः सन् इहैव जम्बूद्वीपे द्वीपे भारते वर्षे रथवीरपुरे नगरे नन्दिवर्द्धनस्य गाथापतेः | सुरसुन्दर्या भार्यायाः कुक्षौ पुत्रतयोपपन्नोऽस्मि । इतरोऽपि च ततो नरकादुवृत्त्य विन्ध्यगिरिपर्वते अनेकसत्वव्यापादनपरः सिंहतयो
Jain Education International
For Private & Personal Use Only
www.janelibrary.org